श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानं कर्म कर्ता
त्रिधैव गुणभेदतः
प्रोच्यते गुणसङ्ख्याने
यथावच्छृणु तान्यपि ॥ १९ ॥
ज्ञानं कर्म , कर्म क्रिया, कारकं पारिभाषिकम् ईप्सिततमं कर्म, कर्ता निर्वर्तकः क्रियाणां त्रिधा एव, अवधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थं गुणभेदतः सत्त्वादिभेदेन इत्यर्थःप्रोच्यते कथ्यते गुणसङ्ख्याने कापिले शास्त्रे तदपि गुणसङ्ख्यानशास्त्रं गुणभोक्तृविषये प्रमाणमेवपरमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते, तथापि ते हि कापिलाः गुणगौणव्यापारनिरूपणे अभियुक्ताः इति तच्छास्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेन उपादीयते इति विरोधःयथावत् यथान्यायं यथाशास्त्रं शृणु तान्यपि ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु, वक्ष्यमाणे अर्थे मनःसमाधिं कुरु इत्यर्थः ॥ १९ ॥
ज्ञानं कर्म कर्ता
त्रिधैव गुणभेदतः
प्रोच्यते गुणसङ्ख्याने
यथावच्छृणु तान्यपि ॥ १९ ॥
ज्ञानं कर्म , कर्म क्रिया, कारकं पारिभाषिकम् ईप्सिततमं कर्म, कर्ता निर्वर्तकः क्रियाणां त्रिधा एव, अवधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थं गुणभेदतः सत्त्वादिभेदेन इत्यर्थःप्रोच्यते कथ्यते गुणसङ्ख्याने कापिले शास्त्रे तदपि गुणसङ्ख्यानशास्त्रं गुणभोक्तृविषये प्रमाणमेवपरमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते, तथापि ते हि कापिलाः गुणगौणव्यापारनिरूपणे अभियुक्ताः इति तच्छास्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेन उपादीयते इति विरोधःयथावत् यथान्यायं यथाशास्त्रं शृणु तान्यपि ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु, वक्ष्यमाणे अर्थे मनःसमाधिं कुरु इत्यर्थः ॥ १९ ॥

कर्तुः ईप्सिततमं कर्म इति यत् तत् परिभाष्यते, तत्  न अत्र कर्मशब्दवाच्यम् इति आह -

नेति ।

गुणातिरेकेण विधान्तरं ज्ञानादिषु न इति निर्धारयितुम् अवधारणम् इति आह -

गुणेति ।

ज्ञानादीनां प्रत्येकं गुणभेदप्रयुक्ते त्रैविध्ये प्रमाणम् आह -

प्रोच्यत इति ।

न तु कापिलं पातञ्जलम् इत्यादि शास्त्रीं विरुद्धार्थत्वात् अप्रमाणं, कथम् इह प्रमणीक्रियते ? तत्र आह -

तदपीति ।

विषयविशेषे विरोधेऽपि प्रकृते अर्थे प्रामाण्यम् अविरुद्धम् इत्यर्थः ।

यद्यपि कापिलादयः गुणवृत्तिविचारे गौणव्यापारस्य भोगादेः निरूपणे च निपुणाः, तथापि कथं तदीयं शास्त्रम् अत्र प्रमाणीकृतं  इति आशङ्क्य आह -

ते हीति ।

ज्ञानादिषु प्रत्येकम् अवान्तरभेदः वक्ष्यमाणः अर्थः तस्य तन्त्रान्तरेऽपि प्रसिद्धिकथनं स्तुतिः, तादर्थ्येन कापिलादिमतोपादानम् इह उपयोगि इत्यर्थः ।

तृतीयपादस्य अविरुद्धार्थत्वं निगमयति-

नेति ।

यथावत् इत्यादि व्याचष्टे -

यथान्यायमिति

॥ १९ ॥