श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पृथक्त्वेन तु यज्ज्ञानं
नानाभावान्पृथग्विधान्
वेत्ति सर्वेषु भूतेषु
तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥
पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यत् ज्ञानं नानाभावान् भिन्नान् आत्मनः पृथग्विधान् पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः, वेत्ति विजानाति यत् ज्ञानं सर्वेषु भूतेषु, ज्ञानस्य कर्तृत्वासम्भवात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् ज्ञानं विद्धि राजसं रजोगुणनिर्वृत्तम् ॥ २१ ॥
पृथक्त्वेन तु यज्ज्ञानं
नानाभावान्पृथग्विधान्
वेत्ति सर्वेषु भूतेषु
तज्ज्ञानं विद्धि राजसम् ॥ २१ ॥
पृथक्त्वेन तु भेदेन प्रतिशरीरम् अन्यत्वेन यत् ज्ञानं नानाभावान् भिन्नान् आत्मनः पृथग्विधान् पृथक्प्रकारान् भिन्नलक्षणान् इत्यर्थः, वेत्ति विजानाति यत् ज्ञानं सर्वेषु भूतेषु, ज्ञानस्य कर्तृत्वासम्भवात् येन ज्ञानेन वेत्ति इत्यर्थः, तत् ज्ञानं विद्धि राजसं रजोगुणनिर्वृत्तम् ॥ २१ ॥

प्रतिदेहम् अन्यत्वेन भिन्नात्मनः येन ज्ञानेन जानाति, तत् ज्ञानं राजसम् इति व्याचष्टे -

भेदेनेति ।

पृथक्त्वं पृथग्विधत्वं च पुनरुक्तम् इति आशङ्क्य, हेतुहेतुमत्त्वेन विभागं विवक्षित्वा आह -

भिन्नेति ।

ज्ञानस्य ज्ञानकर्तृत्वम् अयुक्तम् इति आशङ्क्य, आह -

येनेति

॥ २१ ॥