श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि तामसानि इति साक्षात् संसारोच्छित्तये भवन्ति
यानि द्वैतदर्शनानि तानि असम्यग्भूतानि राजसानि तामसानि इति साक्षात् संसारोच्छित्तये भवन्ति

द्वैतदर्शनान्यपि कानिचित् भवन्ति सत्वनिर्वृत्तानि सम्यञ्चि, इति आशङ्क्य आह -

यानीति ।

तेषाम् असम्यक्त्वे हेतुम् आह -

राजसानीति ।