श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनुबन्धं क्षयं हिंसामनपेक्ष्य पौरुषम्
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥
अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं अनुबन्धम् , क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम् , हिंसां प्राणिबाधां ; अनपेक्ष्य पौरुषं पुरुषकारम्शक्नोमि इदं कर्म समापयितुम्इत्येवम् आत्मसामर्थ्यम् , इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत् , तत् तामसं तमोनिर्वृत्तम् उच्यते ॥ २५ ॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य पौरुषम्
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥
अनुबन्धं पश्चाद्भावि यत् वस्तु सः अनुबन्धः उच्यते तं अनुबन्धम् , क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम् , हिंसां प्राणिबाधां ; अनपेक्ष्य पौरुषं पुरुषकारम्शक्नोमि इदं कर्म समापयितुम्इत्येवम् आत्मसामर्थ्यम् , इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत् , तत् तामसं तमोनिर्वृत्तम् उच्यते ॥ २५ ॥

सम्प्रति तापसं कर्म उदाहरति-

अनुबन्धमित्यादिना

॥ २५ ॥