श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
यत्तु कामेप्सुना कर्मफलप्रेप्सुना इत्यर्थः, कर्म साहङ्कारेण इति तत्त्वज्ञानापेक्षयाकिं तर्हि ? लौकिकश्रोत्रियनिरहङ्कारापेक्षयायो हि परमार्थनिरहङ्कारः आत्मवित् , तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्तिसात्त्विकस्यापि कर्मणः अनात्मवित् साहङ्कारः कर्ता, किमुत राजसतामसयोःलोके अनात्मविदपि श्रोत्रियो निरहङ्कारः उच्यतेनिरहङ्कारः अयं ब्राह्मणःइतितस्मात् तदपेक्षयैवसाहङ्कारेण वाइति उक्तम्पुनःशब्दः पादपूरणार्थःक्रियते बहुलायासं कर्त्रा महता आयासेन निर्वर्त्यते, तत् कर्म राजसम् उदाहृतम् ॥ २४ ॥
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ २४ ॥
यत्तु कामेप्सुना कर्मफलप्रेप्सुना इत्यर्थः, कर्म साहङ्कारेण इति तत्त्वज्ञानापेक्षयाकिं तर्हि ? लौकिकश्रोत्रियनिरहङ्कारापेक्षयायो हि परमार्थनिरहङ्कारः आत्मवित् , तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्तिसात्त्विकस्यापि कर्मणः अनात्मवित् साहङ्कारः कर्ता, किमुत राजसतामसयोःलोके अनात्मविदपि श्रोत्रियो निरहङ्कारः उच्यतेनिरहङ्कारः अयं ब्राह्मणःइतितस्मात् तदपेक्षयैवसाहङ्कारेण वाइति उक्तम्पुनःशब्दः पादपूरणार्थःक्रियते बहुलायासं कर्त्रा महता आयासेन निर्वर्त्यते, तत् कर्म राजसम् उदाहृतम् ॥ २४ ॥

राजसं कर्म निर्दिशति -

यत्त्विति ।

फलप्रेप्सुना कर्त्रा यत् कर्म क्रियते, तत्  राजसम् इति उत्तरत्र सम्बन्धः ।

तत्त्वज्ञानवता निरंहङ्कारेण, साहङ्कारेण तु अज्ञेन क्रियते कर्म इति विवक्षां वारयति -

साहङ्कारेणेति ।

तत्त्वाज्ञानवता निरहङ्कारेण कृतं कर्म अपेक्ष्य, साहङ्कारेण अज्ञेन कृतम् एतत् कर्म इति न विवक्ष्यते चेत् तर्हि किम् अत्र विवक्षितम् ? इति पृच्छति -

किं तर्हि इति ।

यो हि दुरितरहितः श्रोत्रियः लोकात् अनपेतः तस्य यत् अहङ्कारवर्जितं कर्म, तदपेक्षया इदं साहङ्कारेण कृतं कर्म इति उक्तम् इत्याह -

लौकिकेति ।

ननु तत्त्वज्ञानवतः निरहङ्कारस्य कर्मकर्तृत्वम् अपेक्ष्य साहङ्कारेण इत्यादि किं न इष्यते ? तत्र आह -

यो हीति ।

विशेषणान्तरवशादेव तत्त्वविदः निवारितत्वात् न तदपेक्षं इदं विशेषणम् इत्यर्थः ।

साहङ्कारस्यैव राजसे कर्मणि कर्तृत्वम् इत्येतत् कैमुतिकन्यायेन साधयति -

सात्त्विकस्येति ।

ननु आत्मविदः अन्यस्य निरहङ्कारत्वायोगात् कथं तदपेक्षया साहङ्कारेण इति उक्तम् ? तत्र आह -

लोक इति

॥ २४ ॥