श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अयुक्तः प्राकृतः स्तब्धः
शठो नैकृतिकोऽलसः
विषादी दीर्घसूत्री
कर्ता तामस उच्यते ॥ २८ ॥
अयुक्तः युक्तः असमाहितः, प्राकृतः अत्यन्तासंस्कृतबुद्धिः बालसमः, स्तब्धः दण्डवत् नमति कस्मैचित् , शठः मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदनपरः, अलसः अप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान् सर्वदा अवसन्नस्वभावः, दीर्घसूत्री कर्तव्यानां दीर्घप्रसारणः, सर्वदा मन्दस्वभावः, यत् अद्य श्वो वा कर्तव्यं तत् मासेनापि करोति, यश्च एवंभूतः, सः कर्ता तामसः उच्यते ॥ २८ ॥
अयुक्तः प्राकृतः स्तब्धः
शठो नैकृतिकोऽलसः
विषादी दीर्घसूत्री
कर्ता तामस उच्यते ॥ २८ ॥
अयुक्तः युक्तः असमाहितः, प्राकृतः अत्यन्तासंस्कृतबुद्धिः बालसमः, स्तब्धः दण्डवत् नमति कस्मैचित् , शठः मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदनपरः, अलसः अप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान् सर्वदा अवसन्नस्वभावः, दीर्घसूत्री कर्तव्यानां दीर्घप्रसारणः, सर्वदा मन्दस्वभावः, यत् अद्य श्वो वा कर्तव्यं तत् मासेनापि करोति, यश्च एवंभूतः, सः कर्ता तामसः उच्यते ॥ २८ ॥

दीर्घं सूत्रयितुं शीलम् अस्य इति व्युत्पत्तिं गृहीत्वा विवक्षितम् अर्थ आह -

कर्तव्यानामिति ।

एवं क्रियमाणे सति अनिष्टम् इदं कथञ्चित् आपद्येत ; यदा पुनः एवं क्रियते तदा तु अनिष्टमेव सम्भावनोपनीतम् इति चिन्तापरम्परायां मन्थरप्रवृत्तिः इत्यर्थः ।

तदेव स्पष्टयति -

यदद्येति

॥ २८ ॥