श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
बुद्धेः भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतः त्रिविधं शृणु इति सूत्रोपन्यासःप्रोच्यमानं कथ्यमानम् अशेषेण निरवशेषतः यथावत् पृथक्त्वेन विवेकतः धनञ्जय, दिग्विजये मानुषं दैवं प्रभूतं धनं जितवान् , तेन असौ धनञ्जयः अर्जुनः ॥ २९ ॥
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ २९ ॥
बुद्धेः भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतः त्रिविधं शृणु इति सूत्रोपन्यासःप्रोच्यमानं कथ्यमानम् अशेषेण निरवशेषतः यथावत् पृथक्त्वेन विवेकतः धनञ्जय, दिग्विजये मानुषं दैवं प्रभूतं धनं जितवान् , तेन असौ धनञ्जयः अर्जुनः ॥ २९ ॥

ज्ञानादीनां प्रत्येकं त्रैविध्यम् उक्त्वा, वृत्तिमत्त्याः बुद्धेः तद्वृत्तेश्च धृत्याख्यायाः त्रैविध्यं सूचयति -

बुद्धेरिति ।

सूत्रविवरणं प्रतिजानीते-

प्रोच्यमानमिति ।

अर्जुनस्य धनञ्जयत्वं व्युत्पादयति -

दिगिति

॥ २९ ॥