तत्रादौ सात्त्विकीं बुद्धिं निर्दिशति -
प्रवृत्तिं चेति ।
प्रवृत्तिः आचरणमात्रम् अनाचरणमात्रं च निवृत्तिः इति किं न इष्यते ? तत्र आह -
बन्धेति ।
यस्मिन् वाक्ये बन्धमोक्षौ उच्यते, तस्मिन्नेव प्रवृत्तिनिवृत्त्याोः उक्तत्वात् , कर्ममार्गस्य बन्धहेतुत्वात् , मोक्षहेतुत्वाच्च संन्यासमार्गस्य, तावेव अत्र ग्राह्यौ इत्यर्थः ।
करणाकरणयोः निर्विषयत्वायोगात् विषयापेक्षाम् अवतार्य योग्यं विषयं निर्दिशति-
कस्येति ।
अनिष्टसाधनं भयम् , इष्टसाधनम् अभयम् इति विभजते -
भयेति ।
बन्धादिमात्रज्ञानस्य बुद्ध्यन्तरेऽपि सम्भवात् विशेषणम् ।
ननु बुद्दिशब्दितस्य ज्ञानस्य प्रागेव त्रैविध्यप्रतिपादनात् किमिति बुद्धेः इदानीं त्रैविध्यं प्रतिज्ञाय व्युत्पाद्यते ? तत्र आह -
ज्ञानमिति ।
तर्हि ज्ञानेन गतत्वात् न पुनः धृतिः व्युत्पादनीया इति आशङ्क्य आह -
धृतिरपीति ।
विशेषशब्देन ज्ञानात् व्यावृत्तिः इष्टा
॥ ३० ॥