श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
धृत्या यया धारयते
मनःप्राणेन्द्रियक्रियाः
योगेनाव्यभिचारिण्या
धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
धृत्या ययाअव्यभिचारिण्या इति व्यवहितेन सम्बन्धः, धारयते ; किम् ? मनःप्राणेन्द्रियक्रियाः मनश्च प्राणाश्च इन्द्रियाणि मनःप्राणेन्द्रियाणि, तेषां क्रियाः चेष्टाः, ताः उच्छास्त्रमार्गप्रवृत्तेः धारयते धारयतिधृत्या हि धार्यमाणाः उच्छास्त्रमार्गविषयाः भवन्तियोगेन समाधिना, अव्यभिचारिण्या, नित्यसमाध्यनुगतया इत्यर्थःएतत् उक्तं भवतिअव्यभिचारिण्या धृत्या मनःप्राणेन्द्रियक्रियाः धार्यमाणाः योगेन धारयतीतिया एवंलक्षणा धृतिः, सा पार्थ, सात्त्विकी ॥ ३३ ॥
धृत्या यया धारयते
मनःप्राणेन्द्रियक्रियाः
योगेनाव्यभिचारिण्या
धृतिः सा पार्थ सात्त्विकी ॥ ३३ ॥
धृत्या ययाअव्यभिचारिण्या इति व्यवहितेन सम्बन्धः, धारयते ; किम् ? मनःप्राणेन्द्रियक्रियाः मनश्च प्राणाश्च इन्द्रियाणि मनःप्राणेन्द्रियाणि, तेषां क्रियाः चेष्टाः, ताः उच्छास्त्रमार्गप्रवृत्तेः धारयते धारयतिधृत्या हि धार्यमाणाः उच्छास्त्रमार्गविषयाः भवन्तियोगेन समाधिना, अव्यभिचारिण्या, नित्यसमाध्यनुगतया इत्यर्थःएतत् उक्तं भवतिअव्यभिचारिण्या धृत्या मनःप्राणेन्द्रियक्रियाः धार्यमाणाः योगेन धारयतीतिया एवंलक्षणा धृतिः, सा पार्थ, सात्त्विकी ॥ ३३ ॥

इदनीं धृतित्रैविध्यं व्युत्पिपादयिषुः आदौ सात्विकीं धृतिं व्युत्पादयति -

धृत्येति ।

निर्दिष्टानां चेष्टानां कथं धृत्या धारणम् ? तत्र आह-

ताः इति ।

तदेव अनुभवेन साधयति -

धृत्या हीति ।

ध्रियते अनया इति धृतिः - यत्नविशेषः तया धृत्या धार्यमाणाः मिथोपदिष्टाः चेष्टाः शास्त्रम् अतिक्रम्य न अर्थान्तरावगाहिन्यः भवन्ति इति अर्थः ।

धृतिमेव समाध्यविनाभूतत्वेन विशिनष्टि -

योगेनेति ।

ननु धृतेः नियमेन समाध्यनुगतत्वं कथम् उक्तक्रियाधारणोपयोगी ? इति आशङ्क्य आह -

एतदिति ।

उक्तक्रियाः धारयमाणो योगेन ब्रह्मणि समाधानेन ऐकाग्र्येण अव्यभिचारिण्या अविनाभूतया धृत्या धारयति । अन्यथा तदविनाभावाभावे नियमेन तद्धारणासिद्धेः इत्यर्थः  

॥ ३३ ॥