इतश्च असत्कार्यवादः न युक्तिमान् इत्याह -
किञ्चेति ।
तदेव हेत्वन्तरं स्फोरयितुं परमतम् अनुवदति -
उत्पद्यत इतीति ।
परकीयं वचनमेव व्याचष्टे -
प्रागिति ।
सम्बद्धं सत् इति अनेन कारणसम्बन्धे सति कार्यस्य सत्तासम्बन्धः भवति इति उक्तम् ।
तदेव स्फुटयति -
कारणेति ।
परमतमेव अनुभाष्य दूषयति -
तत्रेति ।
कार्यस्य असतोऽपि कारणं सम्भवति ।
तस्य च कार्येण सम्बन्धः सिद्ध्यति इति आशङ्क्य आह -
न हीति ।
असत्त्वादेव असतः सम्बन्धाभावे करणस्य सतोऽपि न तेन सम्बन्धः अनुमातुं शक्यते ; सदसतोः सम्बन्धाभावात् इत्यर्थः ।