सहजं कर्म सदोषमपि न त्यजेत् इत्यत्र विचारम् अवतारयति -
किमिति ।
न हि कश्चिदिति न्यायात् इति शेषः । दोषः - विहितनित्यत्यागे प्रत्यवायः ।
सन्दिग्धस्य सप्रयोजनस्य विचार्यत्वात् , उक्ते सन्देहे प्रयोजनं पृच्छति -
किं चात इति ।
तत्र आद्यम् अऩूद्य फलं दर्शयति -
यदीति ।
अशक्यार्थानुष्ठानस्य गुणत्वेन प्रसिद्धत्वात् । प्रसिद्धं हि महोदधिम् अगस्त्यस्य चुलुकीकृत्य पिबतो गुणवत्त्वम् । तदाह -
एवं तर्हि इति ।
अशेषकर्मत्यागस्य गुणवत्त्वेऽपि प्रागुक्तन्यायेन तदयोगात् तस्य अशक्यानुष्ठानता इति शङ्कते -
सत्यमिति ।
चोद्यमेव विवृण्वन् आद्यं विभजते -
किमिति ।
सत्त्वादिगुणवत् आत्मनः नित्यप्रचलितत्वेन अशेषतः तेन न कर्म त्यक्तुं शक्यम् ; नापि रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञानां क्षणध्वंसिनां स्कन्धानाम् इव क्रियाकारकभेदाभावात् कारकस्यैव आत्मनः क्रियात्वम् इत्युक्ते कर्म अशेषतः त्यक्तुं शक्यम् , उभयत्रापि स्वभावभङ्गात् इत्याह -
उभयथेति ।
पक्षद्वयानुरोधेन अशेषकर्मत्यागायोगे, वैशेषिकः चोदयति -
अथेति ।
कदाचित् आत्मा सक्रियः, निष्क्रियश्च कदाचित् , इति स्थिते फलितम् आह -
तत्रेति ।
उक्तमेव पक्षं पूर्वोक्तपक्षद्वयात् विशेषदर्शनेन विशदयति -
अयं त्विति ।
आगमापायित्वे क्रियायाः, तद्वतः द्रव्यस्य कथं स्थायिता ? इति अशङ्क्य, आह -
शुद्धमिति ।
क्रियाशक्तिमत्त्वेऽपि क्रियावत्त्वाभावे कथं कारकत्वम् ? क्रियां कुर्वत् कारणं कारकम् इति अभ्युपगभात् इति आशङ्क्य, आह -
तदेवेति ।
क्रियाशक्तिमदेव कारकं न क्रियाधिकरणं, परस्पराश्रयात् इत्यर्थः ।
वैशेषिकपक्षे दोषाभावात् अस्ति सर्वैः स्वीकार्यता इति उपसंहरति -
इत्यस्मिन्निति ।
भगवन्मतानुसारित्वाभावात् अस्य पक्षस्य त्याज्यता इति दूषयति-
अयमेवेति ।
भगवन्मताननुसारित्वम् अस्य अप्रामाणकम् इति शङ्कते-
कथमिति ।
भगवद्वचनम् उदाहरन् परपक्षस्य तदनुगुणत्वाभावम् आह -
यत इति ।
परेषामपि मतम् एतदनुगुणमेव किं न स्यात् इति आशङ्क्य, आह -
काणादानां हीति ।
भगवन्मतानुगुणत्वाभावेऽपि न्यायानुगुणत्वेन दोषरहितं काणादानां मतम् उपादेयमेव तर्हि काणादमतविरोधात् उपेक्ष्यते भगवन्मतम् इति शङ्कते -
अभागवतत्वेऽपि इति ।
न्यायवत्त्वम् असिद्धम् इति दूषयति -
उच्यत इति ।
सर्वप्रमाणानुसारिणः मतस्य न तद्विरोधिता इति आक्षिपति -
कथमिति ।
वैशेषिकमतस्य सर्वप्रमाणविरोधं प्रकटयन् आदौ तन्मतम् अनुवदति-
यदीति ।
असतः जन्म, सतश्च नाशः इति स्थिते फलितम् आह -
तथा चेति ।
उक्तमेव वाक्यं व्याकरोति -
अभाव इति ।
सदेव असत्त्वम् आपद्यते इत्युक्तं व्याचष्टे -
भावश्चेति ।
इति मतमिति शेषः ।
तत्रैव अभ्युगमान्तरम् आह -
तत्रेति ।
प्रकृतं मतं सप्तम्यर्थः । इति अभ्युपगम्यते इति शेषः ।
परकीयम् अभ्युपगमं दूषयति -
न चेति ।
एवमिति - परपरिभाषानुसारेण इत्यर्थः । अदर्शनात् - उत्पत्तेः अपेक्षायाश्च इति शेषः ।
कथं तर्हि त्वन्मतेऽपि घटादीनां कारणापेक्षाणाम् उत्पत्तिः, न हि भावानां कारणापेक्षा उत्पत्तिर्वा युक्ता, इति तत्राह -
भावेति ।
धटादीनाम् अस्मत्पक्षे प्रागपि कारणात्मना सतामेव अव्यक्तनामरूपाणाम् अभिव्यक्तिसामग्रीम् अपेक्ष्य पृथक् अभिव्यक्तिसम्भवात् न किञ्चित् अवद्यम् इत्यर्थः ।
असत्कार्यवादे दोषान्तरम् आह -
किञ्चेति ।
परमते मानमेयव्यवहारे क्वचिदपि विश्वासः न कस्यचित् इत्यत्र हेतुमाह -
सत्सदेवेति ।
न हि सत् तथैव इति निश्चितं, तस्यैव पुनः असत्त्वप्राप्तेः इष्टत्वात् , न च असत् तथैवेति निश्चयः, तस्यैव सत्त्वप्राप्तेः उपगमात् । अतः यत् मानेन सत् असद्वा निर्णीतं तत् तथेति विश्वासाभावात् मानवैफल्यम् इत्यर्थः ।