तत् विहितत्वात् ऩिर्देषमपि हिंसात्मकतया सदोषम् इत्यत्र हेतुम् आह -
त्रिगुणेति ।
सत्त्वादिगुणत्रयारब्धतया हिंसादिदोषवदपि कर्म विहितम् अत्याज्यम् इत्यर्थः ।
कर्मणां दोषवत्त्वं प्रपञ्चयति -
सर्वेति ।
आरम्भशब्दस्य कर्मव्युत्पत्त्या स्वपरसर्वकर्मार्थत्वे कर्मणां प्रकृतत्वं हेतुम् आह -
प्रकरणादिति ।
दोषेण इत्यादि व्याचष्ठे -
ये केचिदिति ।
ते सर्वे दोषेण आवृताः इति सम्बन्धः ।
सर्वकर्मणां दोषावृतत्वे हिशब्दोपात्तं यस्मात् इत्युक्तं हेतुमेव अभिनयति -
त्रिगुणात्मकत्वमिति ।
स्वभावनियतस्य कर्मणः दोषवत्त्वात् , तत्त्यागद्वारा परधर्मम् आतिष्ठमानस्यापि नैव दोषात् विमोकः सम्भवति । न च परधर्मः अनुष्ठातुं शक्यते भयावहत्वात् । न च तर्हि कर्मणः अशेषतः अननुष्ठानमेव, अज्ञस्य अशेषकर्मत्यागायोगात् ।
अतः सहजं कर्म सदोषमपि न त्याज्यम् इति वाक्यर्थम् आह-
सहजस्येति ।