इतश्च विहितं कर्म दोषवदपि कर्तव्यं, प्रकारान्तरासम्भवात् , इति उक्तानुवादपूर्वकं कथयति-
स्वभावेत्यादिना ।
न हि कृमिः विषजः विषनिमित्तं मरणं प्रतिपद्यते । तथा अयम् अधिकृतः पुरुषः दोषवदपि विहितं कर्म कुर्वन् पापं न आप्नोति इति उक्तम् इत्यर्थः । तर्हि दोषरहितमेव भिक्षाटनादि सर्वैः अनुष्ठीयताम् ।
अतः न पापप्राप्त्याशङ्का इति आशङ्क्य आह -
परेति ।
उक्तम् इति अनुवर्तते ।
तर्हि पापप्राप्तिशङ्कां परिहर्तुम् अकर्मनिष्ठत्वमेव सर्वेषां स्यात् इति आशङ्क्य, ज्ञानाभावात् नैवम् इत्याह -
अनात्मज्ञ इति ।
पूर्ववत् अत्रापि सम्बन्धः ।
प्रकारान्तरासम्भवकृतं फलम् आह -
अत इति ।
सह जायते इति सहजं - स्वभावनियतं नित्यं कर्म ।