श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
कथं तर्हि आत्मनः अविक्रियत्वे अशेषतः कर्मणः त्यागः उपपद्यते इति ? यदि वस्तुभूताः गुणाः, यदि वा अविद्याकल्पिताः, तद्धर्मः कर्म, तदा आत्मनि अविद्याध्यारोपितमेव इति अविद्वान् हि कश्चित् क्षणमपि अशेषतः त्यक्तुं शक्नोति’ (भ. गी. ३ । ५) इति उक्तम्विद्वांस्तु पुनः विद्यया अविद्यायां निवृत्तायां शक्नोत्येव अशेषतः कर्म परित्यक्तुम् , अविद्याध्यारोपितस्य शेषानुपपत्तेः हि तैमिरिकदृष्ट्या अध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमेऽपि शेषः अवतिष्ठतेएवं सति इदं वचनम् उपपन्नम् सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यादि, स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः’ (भ. गी. १८ । ४५) स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इति ॥ ४८ ॥
सहजं कर्म कौन्तेय
सदोषमपि त्यजेत्
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः ॥ ४८ ॥
कथं तर्हि आत्मनः अविक्रियत्वे अशेषतः कर्मणः त्यागः उपपद्यते इति ? यदि वस्तुभूताः गुणाः, यदि वा अविद्याकल्पिताः, तद्धर्मः कर्म, तदा आत्मनि अविद्याध्यारोपितमेव इति अविद्वान् हि कश्चित् क्षणमपि अशेषतः त्यक्तुं शक्नोति’ (भ. गी. ३ । ५) इति उक्तम्विद्वांस्तु पुनः विद्यया अविद्यायां निवृत्तायां शक्नोत्येव अशेषतः कर्म परित्यक्तुम् , अविद्याध्यारोपितस्य शेषानुपपत्तेः हि तैमिरिकदृष्ट्या अध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमेऽपि शेषः अवतिष्ठतेएवं सति इदं वचनम् उपपन्नम् सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यादि, स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः’ (भ. गी. १८ । ४५) स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ (भ. गी. १८ । ४६) इति ॥ ४८ ॥

आत्मनश्चेत् अविक्रियत्वं भगवता इष्टं, तर्हि सर्वकर्मपरित्यागोपपत्तेः, सहजस्यापि कर्मणः त्यागसिद्धिः इति शङ्कते -

कथमिति ।

किं कार्यकारणात्मनां गुणानाम् अकल्पितानां कल्पितानां वा कर्म धर्मत्वेन इष्टम् ? द्विधापि निश्शेषकर्मत्यागः विदुषः अविदुषो वा ? न आद्यः इत्याह -

यदीत्यादिना ।

अविद्यारोपितमेव गुणशब्दितकार्यकारणारोपद्वारा कर्म इति शेषः ।

द्वितीयं प्रति आह -

विद्वांस्त्विति ।

आरोपशेषवशात् विदुषोऽपि न अशेषकर्मत्यागसिद्धिः इति आशङ्क्य, आह -

अविद्येति ।

तामेव अनुपपत्तिं दृष्टान्तेन स्पष्टयति -

न हीति ।

विदुषः अशेषकर्मत्यागे पाञ्चमिकमपि वचः अनुकूलम् इत्याह -

एवं चेति ।

अविदुषः सर्वकर्मत्यागायोगे च प्रकृताध्यायस्थमेव वाक्यम् अनुगुणम् इति आह -

स्वे स्वे इति ।

वाक्यान्तरमपि तत्रैव अर्थे युक्तार्थम् इत्याह -

स्वकर्मणेति

॥ ४८ ॥