आरम्भवादे परिणामवादे च उत्पत्त्यादिव्यवहारानुपपत्तौ परिशेषायातं दर्शयति-
पारिशेष्यादिति ।
एकस्य अनेकविधविकल्पानुपपत्तिम् आशङ्क्य, आह -
अविद्ययेति ।
अस्यापि मतस्य भगवन्मतानुरोधित्वाभावात् अविशिष्टा त्याज्यता इति आशङ्क्य आह -
इतीदमिति ।
उक्तमेव भगवन्मतं विशदयति -
सत्प्रत्ययस्येति ।
सत् एकमेव वस्तु स्यात् इति शेषः ।
इतरेषां विकारप्रत्ययानां रजतादिधीवत् अर्थव्यभिचारात् , अविद्यया तदेव सद्वस्तु अनेकधा विकल्प्यते इत्याह -
व्यभिचाराच्चेति ।
इति मतं श्लोके दर्शितम् इति सम्बन्धः ।