श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं भवतिनिराकारश्च आत्मा इत्युक्तम्ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा इति ? ; अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनःबुद्धेश्च आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिःबुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहःअतः लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
कथं तर्हि आत्मनः ज्ञानम् ? सर्वं हि यद्विषयं यत् ज्ञानम् , तत् तदाकारं भवतिनिराकारश्च आत्मा इत्युक्तम्ज्ञानात्मनोश्च उभयोः निराकारत्वे कथं तद्भावनानिष्ठा इति ? ; अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेः आत्मनःबुद्धेश्च आत्मवत् नैर्मल्याद्युपपत्तेः आत्मचैतन्याकाराभासत्वोपपत्तिःबुद्ध्याभासं मनः, तदाभासानि इन्द्रियाणि, इन्द्रियाभासश्च देहःअतः लौकिकैः देहमात्रे एव आत्मदृष्टिः क्रियते

ज्ञानस्य आत्माकारत्वाभावे सति आत्मज्ञानमिति व्यपदेशासिद्धिः इति एकदेशी शङ्कते -

कथं तर्हीति ।

का अत्र अनुपपत्तिः इति आशङ्क्य आह -

सर्वं हीति ।

आत्मनोऽपि तर्हि विषयत्वेन ज्ञानस्य तदाकारत्वं स्यात् इति आशङ्क्य आह -

निराकारश्चेति ।

आत्मनो विषयत्वराहित्यं चकारार्थः ।

आत्मवत् तज्ज्ञानस्यापि तर्हि निराकारत्वं भविष्यति इत्यत्र आह -

ज्ञानेति ।

तच्छब्देन आत्मज्ञानं गृह्यते । तस्य भावना - पौनःपुन्येन अनुसन्धानम् । तस्याः निष्ठा - समाप्तिः आत्मसाक्षात्कारदार्ढ्यंम् । न च एतत् सर्वम् आत्मनः ज्ञानस्य वा निराकारत्वे सिध्यति इत्यर्थः ।

ज्ञानात्मनोः साम्योपन्यासेन सिद्धान्ती समाधत्ते-

नेत्यादिना ।

यथोक्तसाम्यानुसारात् आत्मचैतन्याभासव्याप्ता ज्ञानपरिणामवती बुद्धिः । साभासबुद्धिव्याप्तं मनः साभासमनो व्याप्तानि इन्द्रियाणि । साभासेन्द्रियव्याप्तः स्थूलः देहः ।

तत्र लौकिकभ्रान्तिं प्रमाणयति -

अत इति ।

आत्मदृष्टेः देहमात्रे दृष्टत्वात् , तत्र चैतन्याभासव्याप्तिः इन्द्रियद्वारा कल्प्यते । इन्द्रियेषु च तद्दृष्टिदर्शनात् चैतन्याभासवत्त्वं मनोद्वारा सिद्ध्यति । मनसि च आत्मदृष्टेः चैतन्याभासवत्त्वं बुद्धिद्वारा लभ्यते । बुद्धौ च आत्मदृष्टेः अज्ञानद्वारा चैतन्याभाससिद्धिः इत्यर्थः ।