श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
देहचैतन्यवादिनश्च लोकायतिकाःचैतन्यविशिष्टः कायः पुरुषःइत्याहुःतथा अन्ये इन्द्रियचैतन्यवादिनः, अन्ये मनश्चैतन्यवादिनः, अन्ये बुद्धिचैतन्यवादिनःततोऽपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित्सर्वत्र बुद्ध्यादिदेहान्ते आत्मचैतन्याभासता आत्मभ्रान्तिकारणम् इत्यतश्च आत्मविषयं ज्ञानं विधातव्यम्किं तर्हि ? नामरूपाद्यनात्माध्यारोपणनिवृत्तिरेव कार्या, नात्मचैतन्यविज्ञानं कार्यम् , अविद्याध्यारोपितसर्वपदार्थाकारैः अविशिष्टतया दृश्यमानत्वात् इतिअत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षतां स्वसंविदितत्वाभ्युपगमेनतस्मात् अविद्याध्यारोपितनिराकरणमात्रं ब्रह्मणि कर्तव्यम् , तु ब्रह्मविज्ञाने यत्नः, अत्यन्तप्रसिद्धत्वात्अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्रसिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव प्रतिभाति अविवेकिनाम्बाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां अतः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्तितथा चोक्तम्प्रत्यक्षावगमं धर्म्यम्’ (भ. गी. ९ । २) इत्यादि
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
देहचैतन्यवादिनश्च लोकायतिकाःचैतन्यविशिष्टः कायः पुरुषःइत्याहुःतथा अन्ये इन्द्रियचैतन्यवादिनः, अन्ये मनश्चैतन्यवादिनः, अन्ये बुद्धिचैतन्यवादिनःततोऽपि आन्तरम् अव्यक्तम् अव्याकृताख्यम् अविद्यावस्थम् आत्मत्वेन प्रतिपन्नाः केचित्सर्वत्र बुद्ध्यादिदेहान्ते आत्मचैतन्याभासता आत्मभ्रान्तिकारणम् इत्यतश्च आत्मविषयं ज्ञानं विधातव्यम्किं तर्हि ? नामरूपाद्यनात्माध्यारोपणनिवृत्तिरेव कार्या, नात्मचैतन्यविज्ञानं कार्यम् , अविद्याध्यारोपितसर्वपदार्थाकारैः अविशिष्टतया दृश्यमानत्वात् इतिअत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षतां स्वसंविदितत्वाभ्युपगमेनतस्मात् अविद्याध्यारोपितनिराकरणमात्रं ब्रह्मणि कर्तव्यम् , तु ब्रह्मविज्ञाने यत्नः, अत्यन्तप्रसिद्धत्वात्अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धीनाम् अत्यन्तप्रसिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव प्रतिभाति अविवेकिनाम्बाह्याकारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां अतः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरम् अस्तितथा चोक्तम्प्रत्यक्षावगमं धर्म्यम्’ (भ. गी. ९ । २) इत्यादि

देहे लौकिकम् आत्मत्वदर्शनं न्यायाभावात् उपेक्षितम् इति आशङ्क्य, आह-

देहेति ।

तथापि कथम् इन्द्रियाणां न्यायहीनम् आत्मत्वम् इष्टम् इत्याशङ्क्य, आह -

तथेति ।

तथापि मनसः यत् आत्मत्वं, तत् न्यायशून्यम् इति आशङ्क्य, आह -

अन्य इति ।

बुद्धेः आत्मत्वम् अपि न्यायोपेतम् इति सूचयति -

अन्ये बुद्धीति ।

देहादौ बुद्ध्यन्ते परम् आत्मत्वबुद्धिः, न अन्यत्र, इति ऩियमं वारयति -

ततोऽपीति ।

तत्र हि साभासे अन्तर्यामिणि कारणोपासकानाम् आत्मत्वधीः अस्ति इत्यर्थः ।

बुद्ध्यादौ देहान्ते लौकिकपरीक्षकाणां  आत्मत्वभ्रान्तौ साधारणं कारणम् आह -

सर्वत्रेति ।

आत्मज्ञानस्य लौकिकपरीक्षकप्रसिद्धत्वादेव विधिविषयत्वमपि परेष्टं परास्तम् इत्याह -

इत्यत इति ।

ज्ञानस्य विधेयत्वाभावे, किं कर्तव्यं द्रष्टव्यादिवाक्यैः ? इति आशङ्क्य, आह -

किं तर्हिति ।

आत्मज्ञानस्य अविधेयत्वे प्रागुक्तं अतःशब्दितं हेतुं विवृणोति -

अविद्येति ।

देहेन्द्रियमनोबुद्ध्यव्यक्तैः उपलभ्यमानैः सह उपलभ्यते चैतन्यम् ।

न अन्यथा तेषाम् उपलम्भः जडत्वात् इत्यत्र विज्ञानवादिभ्रान्तिं प्रमाणयति-

अत एवेति ।

सर्वं ज्ञेयं ज्ञानव्याप्तमेव ज्ञायते । तेन ज्ञानातिरिक्तं नास्त्येव वस्तु । संमतं हि स्वप्नदृष्टं वस्तु ज्ञानातिरिक्तं नास्ति इति ते भ्राम्यन्ति इत्यर्थः ।

ज्ञानस्यापि ज्ञेयत्वात् ज्ञातृ वस्त्वन्तरम् एष्टव्यम् इति आशङ्क्य, आह -

प्रमाणान्तरेति ।

ज्ञानस्य स्वेनैव ज्ञेयत्वोपगमेन अतिरिक्तप्रमाणनिरपेक्षतां च प्रतिपन्नाः इति सम्बन्धः ।

ब्रह्मात्मनि ज्ञानस्य सिद्धत्वेन अविधेयत्वे फलितम् आह -

तस्मादिति ।

यत्नः अत्र भावना ।

ब्रह्मणः तज्ज्ञानस्य च अत्यन्तप्रसिद्धत्वे, कथं ब्रह्मणि अन्यथा प्रथा लौकिकानाम् ? इत्यत्र आह -

अविद्येति ।

यथाप्रतिभासं दुर्विज्ञेयत्वादिरूपमेव ब्रह्म किं न स्यात् ? तत्र आह -

बाह्येति ।

गुरुप्रसादः - शुश्रूषया तोषितबुद्धेः आचार्यस्य करुणातिरेकादेव ‘तत्त्वं बुध्यतां’ इति निरवग्रहः अनुग्रहः । आत्मप्रसादस्तु - अधिगतपदशक्तिवाक्यतात्पर्यस्य श्रौतयुक्त्यनुसन्धानात् आत्मनः मनसः विषयव्यावृत्तस्य, प्रत्यगेकाग्रतया तत्प्रावण्यम् इति विवेकः ।

आत्मज्ञानस्य आत्मद्वारा प्रसिद्धत्वे वाक्योपक्रमं प्रमाणयति-

तथा चेति ।