आत्मनः निराकारत्वात् तस्मिन् बुद्धः अप्रवृत्तेः सम्यग्ज्ञानानिष्ठा न सुसम्पाद्या इति मतम् उपस्थापयति -
केचित्त्विति ।
बहिर्मुखानाम् अन्तर्मुखानां वा ब्रह्मणि सम्यक् ज्ञाननिष्ठा दुःसाध्या इति विकल्प्य आद्यम् अनूद्य अङ्गीकरोति -
सत्यमिति ।
पूर्वपूर्वविशेषणम् उत्तरोत्तरविशेषणे हेतुत्वेन योजनीयम् ।
द्वितीयं दूषयति -
तद्विपरीतानामिति ।
अद्वैतनिष्ठानां द्वैतविषये सम्यग्बुद्धेः अतिशयेन दुःसम्पाद्यत्वे हेतुम् आह -
आत्मेति ।
तद्व्यतिरेकेण वस्त्वन्तरस्य असत्त्वं कथम् ? इति आशङ्क्य आह -
यथा च इति ।
अद्वैतमेव वस्तु, द्वैतं तु आविद्यकं, न अन्यया तात्त्विकम् इति एतत् एवमेव यया स्यात् तथा उक्तवन्तः वयं तत्र तत्र अध्यायेषु इति योजना ।
अन्तर्निष्ठानाम् अद्वैतदर्शिनां द्वैतं नास्ति सद्बुद्धिः इत्यत्र भगवतोऽपि संमतिम् आह -
उक्तञ्चेति ।
परमतं निराकृत्य प्रकृत उपसंहरन् आत्मनः निराकारत्वे ज्ञानस्य तदालम्बनत्वे किं कारणम् ? इति आशङ्क्य आह -
तस्मादिति ।
ननु आत्मा कथञ्चित् सम्यग्ज्ञानक्रियासाध्यश्चेत् तस्य हेयोपादेयान्यतरकोटिनिवेशात् प्राप्तं स्वर्गादिवत् क्रियासाध्यत्वेन अप्रसिद्धत्वम् । न, इत्याह -
नहीति ।
आत्मत्वादेव प्रसिद्धत्वेन प्राप्तत्वात् अनात्मवत् तस्य हेयोपादेयत्वयोः अयोगात् न क्रियासाध्यता इत्यर्थः ।
आत्मनश्चेत् ऋते क्रियाम् असिद्धत्वं, तदा सर्वप्रवृत्तीनाम् अभ्युदयनिःश्रेयसार्थानाम् आत्मार्थत्वायोगात् अर्थिनः अभावे स्वार्थत्वम् अप्रामाणिकं स्यात् इत्याह -
अप्रसिद्धे हीति ।
ननु प्रवृत्तीनां स्वार्थत्वं देहादीनाम् अन्यतमस्य अर्थित्वेन तादर्थ्यात्, इति आशङ्क्य घटादिवत् अचेतनस्य अर्थित्वायोगात् न एवम् इत्याह -
न चेति ।
ननु प्रवृत्तीनां फलावसायितया सुखदुःखयोः अन्यतरार्थत्वात् न स्वार्थत्वम् ? तत्राह -
न चेति ।
प्रवृत्तीनां सुखदुःखार्थत्वेऽपि तयोः स्वार्थत्वासिद्धेः अर्थित्वेन आत्मा सिध्यति इत्यर्थः ।
किञ्च सर्वापेक्षान्यायात् आत्मावगत्यवसानः सर्वः व्यवहारः । न च आत्मनि अप्रसिद्धे यज्ञादिव्यवहारस्य तज्ज्ञानार्थत्वं, तेन आत्मप्रसिद्धिः एष्टव्या इत्याह -
आत्मेति ।
ननु आत्मा अप्रसिद्धेऽपि प्रमाणद्वारा प्रसिध्यति । यत् सिध्यति, तत् प्रमाणादेव इति न्यायात् । तत्राह -
तस्मादिति ।
मानमेयादिसर्वव्यवहारस्य आत्मावगत्यत्वोपगमात् प्रागेव प्रमाणप्रवृत्तेः, आत्मप्रसिद्धेः एष्टव्यत्वात् इत्यर्थः ।
आत्मावगतेः एवं स्वाभाविकत्वे विवेकवताम् आरोपनिवृत्त्या ज्ञाननिष्ठा सुप्रसिद्धा इति उपसंहरति -
इत्यात्मेति ।