श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
येषामपि निराकारं ज्ञानम् अप्रत्यक्षम् , तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानम् अत्यन्तप्रसिद्धं सुखादिवदेव इति अभ्युपगन्तव्यम्जिज्ञासानुपपत्तेश्चअप्रसिद्धं चेत् ज्ञानम् , ज्ञेयवत् जिज्ञास्येतयथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुम् इच्छति, तथा ज्ञानमपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत् एतत् अस्तिअतः अत्यन्तप्रसिद्धं ज्ञानम् , ज्ञातापि अत एव प्रसिद्धः इतितस्मात् ज्ञाने यत्नो कर्तव्यः, किं तु अनात्मनि आत्मबुद्धिनिवृत्तावेवतस्मात् ज्ञाननिष्ठा सुसम्पाद्या ॥ ५० ॥
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ ५० ॥
येषामपि निराकारं ज्ञानम् अप्रत्यक्षम् , तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानम् अत्यन्तप्रसिद्धं सुखादिवदेव इति अभ्युपगन्तव्यम्जिज्ञासानुपपत्तेश्चअप्रसिद्धं चेत् ज्ञानम् , ज्ञेयवत् जिज्ञास्येतयथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुम् इच्छति, तथा ज्ञानमपि ज्ञानान्तरेण ज्ञातव्यम् आप्तुम् इच्छेत् एतत् अस्तिअतः अत्यन्तप्रसिद्धं ज्ञानम् , ज्ञातापि अत एव प्रसिद्धः इतितस्मात् ज्ञाने यत्नो कर्तव्यः, किं तु अनात्मनि आत्मबुद्धिनिवृत्तावेवतस्मात् ज्ञाननिष्ठा सुसम्पाद्या ॥ ५० ॥

ननु अनाकारामेव अनुमिमीमहे बुद्धिम् इति वदताम् अनाकारं अप्रत्यक्षम् इच्छतां प्राक् अर्थावगतेः अप्रसिद्धमेव ज्ञानम् ? न, इत्याह -

येषामिति ।

सुखादिवत् ऩित्यानुभवगम्यं ज्ञानं न अनुमेयं विषयावगत्या तदनुमितौ इतरेतराश्रयात् इति भावः ।

इतश्च ज्ञानं प्रसिद्धम् , अन्यथा तत्र जिज्ञासाप्रसङ्गात् । न च ज्ञाने जिज्ञासा प्रसिद्धा । प्रसिद्धे च तदयोगात् , इत्याह -

जिज्ञासेति ।

तदेव प्रपञ्चयति -

अप्रसिद्धं चेदिति ।

दृष्टान्तमेव व्याचष्टे-

यथेति ।

दार्ष्टान्तिकं विवृणोति -

तथेति ।

इष्टापत्तिं निराचष्टे -

न चेति ।

ज्ञानस्य ज्ञानान्तरेण ज्ञेयत्वम् एतच्छब्दार्थः । अनवस्थापत्तेः इत्यर्थः ।

ज्ञाने जिज्ञासानुपपत्तौ फलितम् आह -

अत इति ।

प्रसिद्धेऽपि, ज्ञाने, ज्ञातरि आत्मनि किम् आयातम् ? तदाह -

ज्ञातापीति ।

ज्ञानस्य, विना ज्ञातारम् , अपर्यवसानात् इत्यर्थः ।

ज्ञानस्य प्रसिद्धत्वे तव भावनापर्यायः विधिः नास्ति इत्याह -

तस्मादिति ।

कुत्र तर्हि प्रयत्नाख्या भावना इति आशङ्क्य, आह -

किं त्विति ।

अविषये निराकारे च आत्मनि ज्ञाननिष्ठायाः दुस्सम्पाद्यत्वाभावे फलितं निगमयति -

तस्मादिति

॥ ५० ॥