यद्यपि कस्यचित् कर्मानुष्ठायिनः बुद्धिशुद्धिद्वारा कैवल्यं सिद्ध्यति, तथापि पापबाहुल्यात् कर्मानुष्ठायिनोऽपि कस्यचित् बुद्धिशुद्ध्यभावे, कैवल्यासिद्धिः इति आशङ्क्य, आह -
सर्वकर्माणीति ।
सर्वशब्दानुरोधात् ईश्वराराधनस्तुतिपरत्वेन श्लोकं व्याचष्टे -
प्रतिषिद्धान्यपीति ।
नित्यनैमित्तिकवत् इति अपेः अर्थः ।
निषिद्धाचरणस्य प्रामादिकत्वं व्यावर्तयति -
सदेति ।
अनुतिष्ठन् वैष्णवं पदम् आप्नोति इति सम्बन्धः ।
पापकर्मकारिणः यथोक्तपदप्राप्तौ, पापस्यापि मोक्षफलत्वम् उपगतं स्यात् , इत्यत्र आह -
मद्व्यपाश्रय इति ।
तस्यैव तात्पर्यम् आह -
मयीति ।
तर्हि ज्ञानस्य मोक्षहेतुत्वम् उपेक्षितं स्यात् , इत्यत्र आह -
सोऽपीति ।
प्रसादः - अनुग्रहः - सम्यग्ज्ञानोदयः । पदं - पदमीयम् उपनिषत्तात्पर्यगम्यम् , अव्ययम् - अक्षयरहितम्
॥ ५६ ॥