श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥
ईश्वरः ईशनशीलः नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशे अर्जुन शुक्लान्तरात्मस्वभावः विशुद्धान्तःकरणःअहश्च कृष्णमहरर्जुनं ’ (ऋ. मं. ६ । १ । ९ । १) इति दर्शनात्तिष्ठति स्थितिं लभतेतेषु सः कथं तिष्ठतीति, आहभ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि आरूढानि अधिष्ठितानि इवइति इवशब्दः अत्र द्रष्टव्यःयथा दारुकृतपुरुषादीनि यन्त्रारूढानिमायया च्छद्मना भ्रामयन् तिष्ठति इति सम्बन्धः ॥ ६१ ॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥
ईश्वरः ईशनशीलः नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशे अर्जुन शुक्लान्तरात्मस्वभावः विशुद्धान्तःकरणःअहश्च कृष्णमहरर्जुनं ’ (ऋ. मं. ६ । १ । ९ । १) इति दर्शनात्तिष्ठति स्थितिं लभतेतेषु सः कथं तिष्ठतीति, आहभ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि आरूढानि अधिष्ठितानि इवइति इवशब्दः अत्र द्रष्टव्यःयथा दारुकृतपुरुषादीनि यन्त्रारूढानिमायया च्छद्मना भ्रामयन् तिष्ठति इति सम्बन्धः ॥ ६१ ॥

अर्जुनशब्दस्य उक्तार्थत्वे श्रुतिम् उदाहरति -

अहश्चेति ।

‘अहश्च कृष्णम् अहरर्जुनं च विवर्तेते रजसी वेद्याभिः । ‘ इत्यत्र किञ्चित् अहः तावत् कृष्णं - अस्वच्छं कलुषितमिव लक्ष्यते, किञ्चित्  पुनः अहः अर्जुनं - अतिस्वच्छं शुद्धस्वभावम् उपलभ्यते । एवम् अर्जुनशब्दस्य शुक्लशब्दपर्यायतया प्रयोगदर्शनात् उक्तार्थत्वम् उचितम् इत्यर्थः ।

यन्त्रारूढानीव इति कथम् उच्यते ? तत्राह -

इव शब्द इति ।

तदेव प्रपञ्चयति -

यथेति ।

दारुमयानि यन्त्राणि यथा लौकिकः मायावी मायया भ्रामयन् वर्तते, तथा ईश्वरोऽपि सर्वाणि भूतानि भ्रामयन्नेव हृदये तिष्ठति इत्यर्थः ॥ ६१ ॥