परमत्वं ग्रन्थस्य निरतिशयपुरुषार्थसाधनत्वम् इत्याह-
परममिति ।
गोप्यत्वम् अस्य रहस्यार्थविषयत्वात् ।
यथोक्तसंवादस्य ग्रन्थतः अर्थतश्च भक्तेषु स्थापने दृष्टान्तम् आह -
यथेति ।
मयि - वासुदेवे भगवति, अनन्यभक्ते त्वयि यथा मया ग्रन्थः अर्थतः स्थापितः, तथा मद्भक्तेषु अन्येष्वपि यः ग्रन्थम् इमं स्थापयिष्यति, तस्य इदं फलम् इति उत्तरत्र सम्बन्धः ।
न अभक्ताय इति भक्तेः अधिकारिविशेषणत्वोक्तेः मद्भक्तेषु इति पुनः भक्तिग्रहणम् अनर्थकम् इति आशङ्क्य आह -
भक्तेरिति ।
शुश्रूषादिसहकारिराहित्यं केवलशब्दार्थः । यद्यपि मात्रशब्देन सूचितम् एतत् , तथापि इतरेण स्फुटीकृतम् इति अविरोधः ।
प्रश्नपूर्वकम् अभिधानप्रकारम् अभिनयति -
कथम् इत्यादिना ।
भगवति भक्तिकरणप्रकारं प्रकटयति -
भगवत इति ।
यच्छब्दापेक्षितं पूरयति -
तस्येति ।
माम् एष्यत्येव इति अन्वयं गृहीत्वा व्याचष्ठे -
मुच्यत एवेति
॥ ६८ ॥