आचार्येण शिष्याय, यावत् अज्ञानसंशयविपर्यासः, तावत् अनेकधा उपदेष्टव्यम् इति दर्शयितुं भगवन् अर्जुनं पृष्टवान् इत्याह-
शिष्यस्येति ।
प्रष्टुः अभिप्रायं प्रकटयति -
तदग्रहण इति ।
शिष्यश्चेत् उक्तं गृहीतुं न ईष्टे, तर्हि तं प्रति औदासीन्यम् आचार्यस्य उचितम् , तस्य मन्दबुद्धित्वात् , इति आशङ्क्य, आह -
यत्नान्तरमिति ।
कच्चिदिति कोमलप्रश्ने ।