श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
राजन् संस्मृत्य संस्मृत्य
संवादमिममद्भुतम्
केशवार्जुनयोः पुण्यं
हृष्यामि मुहुर्मुहुः ॥ ७६ ॥
हे राजन् धृतराष्ट्र, संस्मृत्य संस्मृत्य प्रतिक्षणं संवादम् इमम् अद्भुतं केशवार्जुनयोः पुण्यम् इमं श्रवणेनापि पापहरं श्रुत्वा हृष्यामि मुहुर्मुहुः प्रतिक्षणम् ॥ ७६ ॥
राजन् संस्मृत्य संस्मृत्य
संवादमिममद्भुतम्
केशवार्जुनयोः पुण्यं
हृष्यामि मुहुर्मुहुः ॥ ७६ ॥
हे राजन् धृतराष्ट्र, संस्मृत्य संस्मृत्य प्रतिक्षणं संवादम् इमम् अद्भुतं केशवार्जुनयोः पुण्यम् इमं श्रवणेनापि पापहरं श्रुत्वा हृष्यामि मुहुर्मुहुः प्रतिक्षणम् ॥ ७६ ॥

यथोक्तं संवादं भगवतः श्रुत्वा किम् उपेक्षसे ? न इत्याह -

राजन्निति ।

पुण्यत्वं साधयति -

श्रवणादपीति

॥ ७६ ॥