माण्डूक्योपनिषद्भाष्यम्
आनन्दगिरिटीका (माण्डूक्य)
 
अत्रैते श्लोका भवन्ति —
अत्रैते श्लोका भवन्ति —

आचार्यैर्माण्डूक्योपनिषदं पठित्वा तद्व्याख्यानश्लोकावतारणमत्रेत्यादिना कृतं तदत्रेत्यनूद्य भाष्यकारो व्याकरोति –

एतस्मिन्निति ।

विश्वस्य विभुत्वं प्रागुक्ताधिदैविकाभेदादवधेयम् । अध्यात्माधिदैवाभेदे पूर्वोदाहृतां श्रुतिं सूचयितुं हिशब्दः ।