सृष्टिचिन्तकानामेव सृष्टिविषये विकल्पान्तरमुत्थापयति –
इच्छामात्रमिति ।
ज्योतिर्विदां कल्पनाप्रकारमाह –
कालादिति ।
परमेश्वरस्येच्छामात्रं सृष्टिरित्यत्र हेतुमाह –
सत्येति ।
यथा लोके कुलालादेः सङ्कल्पनामात्रं घटादिकार्यं, न तदतिरेकेण घटादिकार्यसृष्टिरिष्टा । नामरूपाभ्यामन्तरेव कार्यं सङ्कल्प्य बहिस्तन्निर्माणाभ्युपगमात् । तथा भगवतः सृष्टिः सङ्कल्पनामात्रा, न तदतिरिक्ता काचिदस्तीति केषाञ्चिदीश्वरवादिनां मतमित्यर्थः ॥८॥