इयं कल्पनेति ।
पञ्चधा कर्मसाध्यचन्द्रवैलक्षण्यकल्पनेत्यर्थः ।
जनयितृत्वादिति ।
संवत्सरात्मककालस्य सर्वजनकत्वादित्यर्थः ।
समानाधिकरणबहुव्रीहितया व्याख्याय व्याधिकरणबहुव्रीहिर्वेत्याह –
आकरणं वेति ।
अवयविकरणमिति ।
अवयवित्वेन करणमित्यर्थः । पक्षद्वयेऽप्येक एवार्थः ।
द्युलोकादिति ।
आकाशरूपादन्तरिक्षलोकादित्यर्थः । अन्यथा स्वर्गलोकात्परस्य चतुर्थत्वेन तृतीयस्यामित्यनन्वयापत्तेः ।
उदकवन्तमिति ।
आदित्याज्जायते वृष्टिरिति स्मृतेरित्यर्थः । अन्य इत्यस्य पूर्वार्धगतेनाऽऽहुरित्यनेन संबन्धः । उ इति तुशब्दसमानार्थो निपातः । परे तु तमेव विचक्षणमाहुरित्यन्वयः ।
किमाहुरित्यत आह –
सप्तचक्र इति ।
तस्मिन्विचक्षणे सप्तचक्राद्यात्मके सर्वमिदं जगदर्पितमित्याहुरित्यर्थः ।
मतद्वयेऽपि कीदृशोऽर्थभेद इत्यत आह –
यदीति ।
पूर्वमत ऋतूनां पादत्वकल्पनया मासानामवयवत्वकल्पनयाऽऽदित्यात्मना संवत्सरः काल एवोक्तः । द्वितीये तु हेमन्तशिशिरौ पृथक्कृत्य षण्णामृतूनामरत्वकल्पनया संवत्सरस्य परिवर्तनगुणयोगेन चक्रत्वकल्पनया कालप्राधान्येन सर्वाश्रयत्वेन च स एवोक्तः । पक्षद्वयेऽपि गुणभेदेन कल्पनाभेदेन च भेदो न धर्मिभेद इत्यर्थः ॥ ११ ॥