अथेति ।
मार्गान्तरारम्भार्थोऽथशब्दः ।
प्रजापत्यात्मविषयेति ।
तत्तादात्म्यविषययेत्यर्थः । आदित्यमभिजयन्त इति पूर्वमन्वयार्थमुक्तमिदानीं व्याख्यानार्थमिति द्रष्टव्यम् ।
सामान्यमिति ।
समष्टिरूपमित्यर्थः ।
विद्यावतामिति ।
कर्मानधिकारिणामत एव केवलोपासनवतामित्यर्थः ।
कर्मिणां च ज्ञानवतामिति ।
समुच्चयवतामित्यर्थः ।
ननु केवलकर्मिणामप्यादित्यप्राप्तावपुनरावृत्तिर्भवष्यतीत्याशङ्क्य तेषामादित्यप्राप्तिरेव नास्तीति वक्तुमित्येष इति वाक्यं व्याचष्टे –
इति यस्मादिति ।
तस्मात्तेषामादित्यप्राप्तिरनाशङ्क्येति शेषः ।
यद्वा तस्यायने इत्यारभ्येत्येष निरोध इत्यन्तं श्रुतिवाक्यमयनयो रयिप्राणत्वप्रतिपादनपरतया व्याख्येयम् । तथा हि । संवत्सरस्य रयिप्राणमिथुननिर्वर्त्यत्वे रयिप्राणरूपत्वं च वक्तव्यं तत्कथमिति पृच्छति –
तत्कथमिति ।
तदवयवयोरयनयोस्तद्रूपत्वं वक्तुं तयोः प्रथमं प्रसिद्धमाह –
तस्येति ।
प्रसिद्धिमेवाऽऽह –
याभ्यामिति ।
एवमपि कथं तयोस्तदात्मकत्वमित्याह –
कथमिति ।
दक्षिणायनस्य रयित्वं वक्तुं कर्मिणां रयिरूपचन्द्रनिर्वर्तकत्वमाह –
तत्तत्रेति ।
लोकमिति ।
सोमरूपं शरीरमित्यर्थः ।
तस्य कर्मकृतत्वं पुनरावृत्त्या साधयति –
कृतरूपत्वादिति ।
रयिरूपचन्द्रस्य दक्षिणायनद्वारा प्राप्यत्वात्तस्यायनस्य तदन्तर्भाव इति वक्तुं तस्य कर्मभिः प्राप्यत्वमाह –
यस्मादिति ।
एवं च तस्य रयित्वं सिद्धमित्याह –
एष इति ।
पितृयाणोपलक्षित इति ।
तत्प्राप्य इत्यर्थः । ततश्च तद्विशेषणस्यायनस्यापि रयित्वमित्यर्थः ।
इदानीमुत्तरायणस्य प्राणत्वमाह –
अथेति ।
प्राणरूपादित्यप्रापकत्वादुत्तरायणस्य तस्यापि प्राणत्वमिति संवत्सरस्य रयिप्राणमिथुनात्मकत्वमिति तत्कार्यत्वं युक्तमिति भावः ।
अस्य कर्मसाध्यचन्द्रवैलक्षण्यमाह –
एतद्वा इति ।
इतरत्सर्वं समानम् ।
अस्मिन्नर्थ इति ।
संवत्सरस्वरूप इत्यर्थः ॥ १० ॥