पृथिव्यादिजगतः कथं पाङ्क्तत्वमित्याकाङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः पृथिव्यादौ सम्पादनादित्याह —
पञ्चसङ्ख्येति ।
न केवलं पञ्चसङ्ख्यायोगात्पङ्क्तिच्छन्दःसम्पादनम् , यज्ञत्वसम्पादनमपि कर्तुं शक्यत इत्याह —
पाङ्क्तश्च यज्ञ इति ।
पत्नीयजमानपुत्रदैवमानुषवित्तैः पञ्चभिर्योगाद्यज्ञः पाङ्क्त इत्यर्थः । दैववित्तमुपासनं मानुषवित्तं गवादीति विभागः ।
पङ्क्तिच्छन्दसो यज्ञस्य च पञ्चसङ्ख्यायोगात्पाङ्क्तत्वे क्रमेण श्रुतीर्दर्शयति —
पञ्चाक्षरेति ।
जगतो यज्ञत्वसम्पादनमेव दर्शयति —
तेनेति ।
पञ्चसङ्ख्यायोगलक्षणेन यज्ञसाम्येनेत्यर्थः ।
लोकाद्यात्मान्तं चेति ।
प्राणादिमज्जान्तं चेति चकारार्थः । परिकल्पयति, श्रुतिरिति शेषः ।
एवं ब्रह्मोपाधिभूतं सर्वं जगत्पङ्क्तिच्छन्दोरूपं यज्ञरूपं च परिकल्प्य तादृक्पाङ्क्तजगदात्मकं प्रकृतं ब्रह्माहमस्मीति चिन्तयतः किं फलं भवतीत्याकाङ्क्षायामाह —
तेन यज्ञेनेति ।
प्रजापतिमिति ।
स्थूलसर्वप्रपञ्चोपाधिकस्य ब्रह्मणः प्रजापतिरूपत्वात् ‘तं यथा यथोपासते’ इति न्यायेन जगदात्मब्रह्मोपासनाज्जगदात्मानं प्रजापतिमेव प्राप्नोतीत्यर्थः ।
एवं तात्पर्यमुक्त्वा पृथिव्यादिजगतः पञ्चसङ्ख्यायोगात्पाङ्क्तस्वरूपत्वं प्रश्नपूर्वकं श्रुत्या दर्शयति —
तत्कथमित्यादिना ।
विराडिति ।
‘आप ओषधयः’ इत्यादिस्थूलभूताधिकाराद्भूतमयो विराड्देह इहात्मशब्दार्थ इत्यर्थः ।
इत्यधिभूतमित्युपसंहारवचनमित्यधिलोकमित्यधिदैवतमित्येवंरूपयोरधिलोकाधिदैवतपाङ्क्तद्वयोपसंहारवचनयोरुपलक्षणार्थमित्यत्र हेतुमाह —
लोकदेवतापाङ्क्तयोश्चेति ।
तयोरपि पूर्वमुक्तत्वादित्यर्थः ।
अध्यात्ममिति ।
आत्मा देहः, तमधिकृत्य वर्तमानमध्यात्ममित्यर्थः ।
ननु पाङ्क्तषट्ककथनेन कथं सर्वस्य जगतः पाङ्क्तत्वमुक्तम् ? तत्राह —
एतावद्धीति ।
यद्बाह्यमध्यात्मं च पाङ्क्तं श्रुत्या दर्शितम् एतावदेवेदं सर्वं जगत् , न ततोऽधिकमस्तीत्यवगन्तव्यमित्यर्थः ।
श्रुतिप्रदर्शितपाङ्क्तषट्के कृत्स्नस्य जगतोऽन्तर्भावः प्रसिद्ध इति हि-शब्दार्थः । उपासनाविधिं दर्शयति —
एतदेवमिति ।
एतज्जगदेवं पाङ्क्तरूपेणेत्यर्थः । उक्तवानित्यस्येतिशब्देन सम्बन्धः ।
सङ्ख्यासामान्यादिति ।
आध्यात्मिकमपि पाङ्क्तत्रयं बाह्यमपि पाङ्क्तत्रयमित्यस्मात्सामान्यादाध्यात्मिकेन पाङ्क्तेन बाह्यपाङ्क्तस्य पूरणमित्यर्थः ।
ननु तेन तस्य पूरणं कुसूलादरिव धान्यादिना न सम्भवतीत्याशङ्क्याह —
एकात्मतयेति ।
बाह्यमाध्यात्मिकं च सर्वं पाङ्क्तजातमेकात्मत्वेनोपलभते, पाङ्क्तजगदात्मकं ब्रह्माहमस्मीति चिन्तयेदित्युक्तवानिति यावत् ।
एतदधिविधायेत्यादिनोक्तमुपासनमनूद्य तस्य फलमुपक्रमे कथितमित्याह —
एतदेवमिति ॥