उत्तरानुवाकस्य सङ्गतिं वृत्तानुवादपूर्वकं दर्शयति —
व्याहृत्यात्मन इति ।
अनन्तरं चेति ।
अव्यवहितपूर्वानुवाक इत्यर्थः ।
इदानीमिति ।
उक्तवक्ष्यमाणसर्वोपासनानां कर्मणां चाङ्गभूतो य ओङ्कारस्तस्योपासनमिदानीं विधीयते ; तथा च पूर्वोक्तोपासनेष्वङ्गत्वेनोपस्थितस्य प्रणवस्यात्रोपासनविधानात्सङ्गतिरिति भावः । न चोङ्कारस्य सर्ववैदिककर्मोपासनाङ्गत्वे मानाभाव इति वाच्यम् ; ‘तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्’ इति भगवद्वचनस्यैव मानत्वात् । ब्रह्मवादिनां वेदवादिनामित्यर्थः ।