पञ्चपादिका
वक्तव्यकाशिका
 

अतः चैतन्यं पुरुषस्य स्वरूपम् इतिवत् व्यपदेशमात्रं द्रष्टव्यम्

मिथ्याज्ञाननिमित्तः इति

मिथ्या तदज्ञानं मिथ्याज्ञानम्मिथ्येति अनिर्वचनीयता उच्यतेअज्ञानमिति जडात्मिका अविद्याशक्तिः ज्ञानपर्युदासेन उच्यतेतन्निमित्तः तदुपादानः इत्यर्थः

अतः चैतन्यं पुरुषस्य स्वरूपम् इतिवत् व्यपदेशमात्रं द्रष्टव्यम्

मिथ्याज्ञाननिमित्तः इति

मिथ्या तदज्ञानं मिथ्याज्ञानम्मिथ्येति अनिर्वचनीयता उच्यतेअज्ञानमिति जडात्मिका अविद्याशक्तिः ज्ञानपर्युदासेन उच्यतेतन्निमित्तः तदुपादानः इत्यर्थः

व्यपदेशमात्रमिति ।

अध्यासस्य स्वगतविशेषअत्र रिक्तं दृश्यतेभेदात् भेदं विशिष्टेषु क्रमवर्तिप्रतिपत्तितः पौर्वापर्यं चापेक्ष्य चैतन्यं पुरुषस्य इति षष्ठीवदुपचारमात्रात् , क्त्वा प्रत्यय इत्यर्थः ।

पूर्वं स्वरूपतोऽप्यध्यस्तस्वरूपत्वादित्युक्तं स्वग्रन्थे । तत्राध्यस्तस्वरूपत्वं कुतोऽवगम्यत इत्याकाङ्क्षायां तन्निवृत्तये मिथ्याज्ञानोपादानत्वेन मिथ्यात्वं भाष्यकारैरुक्तमिति परिजिहीर्षुरुपादत्ते -

मिथ्याज्ञाननिमित्त इति ।

मिथ्यारूपज्ञाननिमित्त इत्युक्ते मिथ्याज्ञानात् संस्कारः, ततो मिथ्याज्ञानमिति नैसर्गिकपदेनोक्तत्वात् तेन पौनरुक्त्यमाशङ्क्य मिथ्यारूपज्ञाननिमित्त इति पदच्छेदो न भवति । किन्तु मिथ्यारूपाज्ञाननिमित्त इतीममर्थं समासोक्त्या व्यक्तीकरोति -

मिथ्या चेति ।

मिथ्याशब्दस्य अपह्नववाचित्वेन पूर्वत्र निर्णीतत्वात् असद्रूपाज्ञानं कारणमित्यापततीति, नेत्याह -

मिथ्येतीति ।

अज्ञानं नाम ज्ञानाभावः, तत्र मिथ्याज्ञानमित्युक्ते ज्ञानाभावो भावविलक्षणोऽनिर्वचनीय इत्युक्तं स्यात् , तदपाकरोति -

अज्ञानमित्यादिना ।

तत्राज्ञानमिति जडमुच्यत इत्युक्ते साङ्ख्याभिमतस्वतन्त्रजडस्याज्ञानत्वं प्राप्तं व्युदस्यति -

शक्तिरिति ।

परिणामब्रह्मवादिना अङ्गीकृतसत्यशक्तिं व्यावर्तयति -

अविद्येति ।

अविद्येत्युक्ते शून्यवाद्यभिमतार्थात्पञ्चमाकाराविद्यां प्राप्तां व्युदस्यति -

शक्तिरिति ।

पूर्णभावरूपेत्यर्थः ।

तर्हि एवंभूतस्याज्ञानशब्दवाच्यत्वं कुत इति, ज्ञानविरोधित्वादित्याह -

ज्ञानपर्युदासेनेति ।

सदसदनिर्वचनीयेष्वेकैकस्मिन्नर्थं गृहीत्वा तेभ्यो व्यतिरिक्तमर्थं गृहीत्वा वर्तत इत्यर्थः । पञ्चमाकाराविद्या शून्यवाद्यभिमता काचिद्विद्यत इति द्रष्टव्यम् ।