पञ्चपादिका
वक्तव्यकाशिका
 

कथं पुनः नैमित्तकव्यवहारस्य नैसर्गिकत्वम् ? अत्रोच्यते ; अवश्यं एषा अविद्याशक्तिः बाह्याध्यात्मिकेषु वस्तुषु तत्स्वरूपसत्तामात्रानुबन्धिनी अभ्युपगन्तव्या ; अन्यथा मिथ्यार्थावभासानुपपत्तेःसा जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति ; प्रमाणवैकल्यादेव तदग्रहणसिद्धेः, रजतप्रतिभासात् प्राक् ऊर्ध्वं सत्यामपि तस्यां स्वरूपग्रहणदर्शनात् , अतः तत्र रूपान्तरावभासहेतुरेव केवलम्प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयम्प्रकाशमाने ब्रह्मस्वरूपानवभासस्य अनन्यनिमित्तत्वात् तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्य अनवभासःअतः सा प्रत्यक्चिति ब्रह्मस्वरूपावभासं प्रतिबध्नाति, अहङ्काराद्यतद्रूपप्रतिभासनिमित्तं भवति, सुषुप्त्यादौ अहङ्कारादिविक्षेप संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति, इत्यतः नैसर्गिकोऽपि अहङ्कारममकारात्मको मनुष्याद्यभिमानो लोकव्यवहारः मिथ्याज्ञाननिमित्तः उच्यते, पुनः आगन्तुकत्वेन ; तेन नैसर्गिकत्वं नैमित्तिकत्वेन विरुध्यते

कथं पुनः नैमित्तकव्यवहारस्य नैसर्गिकत्वम् ? अत्रोच्यते ; अवश्यं एषा अविद्याशक्तिः बाह्याध्यात्मिकेषु वस्तुषु तत्स्वरूपसत्तामात्रानुबन्धिनी अभ्युपगन्तव्या ; अन्यथा मिथ्यार्थावभासानुपपत्तेःसा जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति ; प्रमाणवैकल्यादेव तदग्रहणसिद्धेः, रजतप्रतिभासात् प्राक् ऊर्ध्वं सत्यामपि तस्यां स्वरूपग्रहणदर्शनात् , अतः तत्र रूपान्तरावभासहेतुरेव केवलम्प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयम्प्रकाशमाने ब्रह्मस्वरूपानवभासस्य अनन्यनिमित्तत्वात् तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्य अनवभासःअतः सा प्रत्यक्चिति ब्रह्मस्वरूपावभासं प्रतिबध्नाति, अहङ्काराद्यतद्रूपप्रतिभासनिमित्तं भवति, सुषुप्त्यादौ अहङ्कारादिविक्षेप संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति, इत्यतः नैसर्गिकोऽपि अहङ्कारममकारात्मको मनुष्याद्यभिमानो लोकव्यवहारः मिथ्याज्ञाननिमित्तः उच्यते, पुनः आगन्तुकत्वेन ; तेन नैसर्गिकत्वं नैमित्तिकत्वेन विरुध्यते

अध्यासस्य कारणात्मना नैसर्गिकत्वम् , कार्यव्यक्तिरूपेणकार्यव्यक्तिरूपे इति नैमित्तिकत्वमुक्तम् । अज्ञानअज्ञानं नैमित्तिकेतिनिमित्तककार्यव्यक्तिरूपेणैव नैसर्गिकत्वमुक्तं मत्वा चोदयति -

कथं पुनरिति ।

अध्यासस्य कारणात्मना नैसर्गिकत्वमुक्तं कारणत्वयोग्यभावरूपाज्ञानसिद्धौ सिद्ध्यतीति मत्वा आत्मनि भावरूपमज्ञानं साधयति -

अवश्यमित्यादिना ।

अत्र शक्तिशब्देन भावत्वं विवक्षति ।

अविद्याशक्तिरित्यभ्युपगन्तव्या,

भावरूपेत्यभ्युपगन्तव्येत्यर्थः ।

भावरूपत्वे अनुमानमस्तीति मत्वाह -

अवश्यमिति ।

प्रत्यक्षमस्तीत्याह -

एषेति ।

बाह्याध्यात्मिकेषु वस्तुष्विति ।

आध्यात्मिकान्तःकरणदेहाद्याश्रयत्वेन बाह्यघटादिविषयत्वेन च प्रतीयमानेत्यर्थः ।

निरूप्यमाणे देहघटाद्यवच्छिन्नसत्वमाश्रयविषयावित्याह -

तत्स्वरूपेत्यादिना ।

तत्स्वरूपानुबन्धिनीत्युक्ते अज्ञानकार्यघटदेहादीनामज्ञानं स्वरूपम् । अतोऽज्ञानानुबन्ध्यज्ञानमित्युक्तं स्यात् , तदपाकरोति -

सत्तेति ।

जडविशिष्टसत्तां व्यावर्तयति -

मात्रेति ।

प्रमाणज्ञानं कस्यचिद्भावस्य निवर्तकम् , अप्रकाशितार्थप्रकाशकत्वात् , भावरूपतमोनिवर्तकप्रदीपवदित्यनुमानमत्राभिप्रेतम् । अहमज्ञो मामन्यं च न जानामीति अपरोक्षानुभवोऽत्र प्रत्यक्षमभिप्रेतं द्रष्टव्यम् ।

भावत्वे अर्थापत्तिमाह -

अन्यथेति ।

मिथ्यार्थादवभासानुपपत्तेरित्यर्थः ।

घटादिषु नाज्ञानमावरणम्, प्रकाशप्राप्त्यभावात् । तत्र कथं बाह्यवस्तुष्विति तद्विषयत्वं भण्यत इति । शङ्कायामावरणाभावमङ्गीकरोति -

सा चेति ।

चैतन्यप्रकाशेन जडानां नित्यवदन्वयादेव प्रकाशप्राप्तौ सत्यामावरणाभावे कथमनवभास इति तत्राह -

प्रमाणवैकल्यादिति ।

जडप्रमाणस्य चैतन्यस्य आवरणाज्जडानामनवभाससिद्धेरित्यर्थः ।

अज्ञानस्य जडाख्यविषयाच्छादकत्वे प्रमाणाच्छादकत्वमेवाभ्युपेयम् अनवभासनिर्वाहायेत्याशङ्क्य बहूनां विषयाणां बह्वज्ञानैः बह्वावरणकल्पनाद्वरमेकचैतन्यलक्षणप्रमाणस्यैकाज्ञानेनैकावरणकल्पनमित्याह -

प्रमाणवैकल्यादेवेत्येवकारेण ।

किञ्च शुक्त्यज्ञाने संस्थितेऽपि शुक्तित्वावभासाद् बाह्यवस्तुष्वनावरकमित्याह -

रजतप्रतिभासादिति ।

इदानीं रजतप्रतिभासात् तत्कारणत्वेन प्राक्तस्यामविद्यायां सत्यामेव तस्य भाववदूर्ध्वं च रजतप्रतिभासात् तत्कारणत्वेन स्यात् , सत्यामप्यविद्यायां शुक्तिस्वरूपदर्शनादिति योजना ।

कं च तर्ह्यतिशयमज्ञानजन्यमाश्रित्य बाह्यवस्तुष्विति अनात्मविषयमज्ञानं दर्शितमिति तत्राह -

अतस्तत्रेति ।

शुक्त्यज्ञानस्य घटाच्छादकत्वाभावे तस्मिन् रूपान्तरावभासहेतुर्नभवति तद्वच्छुक्तावपि स्यादित्याशङ्क्य घटावच्छिन्नचैतन्यगतत्वाभावात् तत्र विपर्ययहेतुत्वाभावः, शुक्तौ तु हेतुरेवेत्येवकारेणाह ।

तर्हि विपर्ययहेतुत्वे चैतन्य इव आच्छादकत्वमपि स्यादित्यशङ्क्य सत्यम्, शुक्तीदमंशावच्छिन्नचैतन्येन रूप्यादिविपर्ययस्य मुख्यसम्बन्धः इदमंशेन सम्बन्धाभास एवेत्याह -

केवलमिति ।

आत्मन्यप्यज्ञाननिमित्तमावरणं दुर्निरूपमिति तत्राह -

प्रत्यगात्मनि त्विति ।

प्रत्यगात्मन्यनवभासोऽविद्याशक्तिप्रतिबन्धादित्युक्ते प्राभाकराद्यभिमतात्मनि सर्वगतत्वाद्यनवभासोऽविद्याशक्तिप्रतिबन्धाभावेऽपि दृश्यत इत्याशङ्कां व्यावर्तयति -

चितिस्वभावत्वादिति ।

साङ्ख्याभिमतात्मनि भावरूपाविद्याप्रतिबन्धाभावेऽपि अनवभासोऽस्तीति तद्व्यावर्तयति -

स्वयम्प्रकाशमान इति ।

प्रत्यगात्मन्यनवभासो नास्तीति, नेत्याह -

ब्रह्मस्वरूपेति ।

आत्मनोऽन्यस्मिन्नध्यस्तत्वादधिष्ठानस्यावृतत्वेन, ब्रह्मरूपानवभासः, न स्वगतेनावरणेनेत्याशङ्क्य आत्मनोऽधिष्ठानान्तराभावात् तदावरणेन आत्मनो ब्रह्मरूपानवभासासम्भव इत्याह -

अनन्यनिमित्तत्वादिति ।

तद्गतेनानवभास इत्युक्ते अहङ्कारादिविपर्यासेन अनवभास इति स्यात् , तद्व्यावर्तयति -

निसर्गसिद्धेति ।

परिणामब्रह्मवाद्यभिमतसत्यानादिशक्तिं व्यावर्तयति -

अविद्येति ।

विद्याभावं व्यावर्तयति -

शक्तीति ।

भ्रान्तिसंस्कारप्रतिबन्धात् अनवभासं व्यावर्तयति एवकारेण ।

आवरणविपर्यासकारणत्वानुपपत्त्या अज्ञानं भावरूपत्वेन कल्प्यमिति मत्वाह -

अतः सेति ।

न केवलमावरणविपर्यासहेतुत्वाय भावरूपाज्ञानकल्पना, किन्तु अग्रहण मिथ्याज्ञानतत्संस्कारकर्मणां सुषुप्तिप्रलयादौ ब्रह्मरूपानवभासहेतुत्वायोगात् सुषुप्तादासुषुप्ताद्यनवभासेतिवनवभासहेतुत्वाय विपर्याससंस्काराश्रयत्वाय च भावरूपाज्ञानं कल्प्यमित्याह -

सुषुप्तादौ चेति ।

अहङ्कारादेर्मिथ्याज्ञानविषयस्य मिथ्याज्ञानस्य च सुषुप्तौ स्थित्यभावात् तत्संस्कारस्य च भ्रान्तरूप्यसंस्कारवत् भ्रमाधिष्ठानतत्त्वाभ्रमाधिष्ठानत्वेतिनवभासहेतुत्वायोगात् ग्रहणस्य आत्मनः स्वरूपचैतन्यत्वादेव नित्यत्वात् अग्रहणाभावात् कादाचित्कग्रहणाभावस्य स्वयम्प्रकाशसंवेदनेऽनवभासहेतुत्वाभावात् कर्मणामपि संस्काररूपत्वात् इतरसंस्कारवत् अनवभासहेतुत्वायोगात् भावरूपाज्ञानेनैव सुषुप्तादावनवभास इति भावः ।

विक्षेपसंस्कारात्मना आत्मनि सुषुप्तादौ अज्ञानस्यावस्थाने किं प्रमाणमित्याशङ्क्य पुनर्भ्रमरूपेणोत्पत्त्या कल्पत इत्याह -

पुनरुद्भवतीति ।

अतो नैसर्गिकोऽपीत्यनेन कारणरूपेणेत्यर्थः ।

नैमित्तिककार्यरूपमाह -

अहङ्कारममकारेत्यादिना ।

न पुनरागन्तुकत्वेनेति ।

आगन्तुककार्यरूपेण नैसर्गिकत्वं नोच्यत इत्यर्थः ।