पञ्चपादिका
वक्तव्यकाशिका
 

आहकोऽयमध्यासो नाम

इत्याद्यारभ्य अध्याससिद्धिपरं भाष्यम्तत्रापि

'कथं पुनरविद्यावद्विषयाणिइत्यतः

प्राक् अध्यासस्वरूपतत्सम्भावनाय, तदादि तत्सद्भावनिर्णयार्थम् इति विभागःयद्येवं तत्स्वरूपतत्सम्भावनोपन्यासः पृथक् कर्तव्यः ; हि अनिर्ज्ञातरूपम् असम्भाव्यमानं निर्णीयते इति, दुःसम्पादं विशेषतः अध्यक्षानुभवनिर्णये, उच्यते देहेन्द्रियादिषु अहंममाभिमानवत एव प्रमातृत्वप्रदर्शनमात्रेण तस्य अध्यासात्मकता सिध्यति ; तत् कस्य हेतोः ? लोके शुक्तिरजतद्विचन्द्रादिवत् अध्यासानुभवाभावात्बाधे हि सति भवति, नेह विद्यतेतस्मात् अध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तस्य सद्भावः कथनीयः

आहकोऽयमध्यासो नाम

इत्याद्यारभ्य अध्याससिद्धिपरं भाष्यम्तत्रापि

'कथं पुनरविद्यावद्विषयाणिइत्यतः

प्राक् अध्यासस्वरूपतत्सम्भावनाय, तदादि तत्सद्भावनिर्णयार्थम् इति विभागःयद्येवं तत्स्वरूपतत्सम्भावनोपन्यासः पृथक् कर्तव्यः ; हि अनिर्ज्ञातरूपम् असम्भाव्यमानं निर्णीयते इति, दुःसम्पादं विशेषतः अध्यक्षानुभवनिर्णये, उच्यते देहेन्द्रियादिषु अहंममाभिमानवत एव प्रमातृत्वप्रदर्शनमात्रेण तस्य अध्यासात्मकता सिध्यति ; तत् कस्य हेतोः ? लोके शुक्तिरजतद्विचन्द्रादिवत् अध्यासानुभवाभावात्बाधे हि सति भवति, नेह विद्यतेतस्मात् अध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तस्य सद्भावः कथनीयः

बन्धस्याध्यस्तत्वात् सूत्रिते विषयप्रयोजने सम्भवत इति अध्यासं सिद्धवद्धेतुत्वेनोपोदत्ते पूर्वभाष्यम् । उत्तरभाष्यं तु सर्वलोकप्रत्यक्ष इत्यन्तम् अध्यासं साधयतीत्याह –

कोऽयमिति ।

अध्याअध्यासस्यैकार्थ इतिसाख्यैकार्थसिद्धिपरत्वे भाष्यभेदप्रसिद्धिः न स्यादित्याशङ्क्य अवान्तरतात्पर्येण लक्षणसम्भावनाप्रमाणत्रयविषयत्वात् भाष्यभेद इत्याह –

तत्रापीति ।

कोऽयमिति भाष्ये तन्त्रेणोक्ताक्षेपप्रश्नपरिहारत्वेन एकराशित्वात् लक्षणसम्भावनाभाष्यद्वयस्य सहोपादानम् -

यद्येवमिति ।

अध्यासोऽस्त्येवेति सद्भावनिर्णयरूपप्रमाणमुच्यते चेदित्यर्थः ।

तद्रूपः तत्सम्भावनोपन्यासो न कर्तव्य इत्युक्ते अध्यासो नास्तीति भ्रमनिरासाय प्रमाणोक्तिवत् न सम्भवति, सङ्कीर्णमिति भ्रमद्वयनिरासाय लक्षणसम्भावने वक्तव्ये इत्याशङ्कायां सत्यां प्रमाणोक्त्या उक्तिसिद्धेः प्रमाणात् पृथङ्नवक्तव्ये इत्याह -

पृथगिति ।

प्रमाणस्यास्ति सम्भवति व्यावृत्तमिति चाकारत्रयवत्वाभावादेव तद्भ्रमनिवर्तकत्वासम्भवात् पृथग्वक्तव्य इत्याशङ्क्य आकारत्रयवत्वाभावे अभिप्रमितेऽर्थे सङ्कीर्णं न सम्भवति चेति भ्रमप्राप्त्यभावात् न वक्तव्य इत्याह -

न ह्यनिर्ज्ञातेति ।

अनुमानसिद्धे परमाण्वादौ लक्षणाद्यपेक्षास्तीत्याशङ्क्य प्रत्यक्षसिद्धे नापेक्षेत्याह –

दुःसम्पादमिति ।

विशेषत इति ।

असाधारणाकारेण व्यावृत्ततयेत्यर्थः ।

प्रदर्शनमात्रेणेति

प्रमातृत्वादिव्यवहारकाले आत्मनो देहादिष्वहंममाभिमानोऽस्त्येवेति प्रदर्शनमात्रेण तदास्याभिमानस्यानिर्वचनीयस्याध्यासत्वं न सिद्ध्यतीत्यर्थः । ।

अभिमानस्यैवाध्यासात्मकत्वादभिमानोऽस्तीति साधकेन प्रमाणेनाध्यासात्मकत्वं सिद्ध्यतीति चोदयति -

तत्कस्य हेतोरिति ।

कस्माद्धेतोरित्यर्थः

प्रमाणे सति किमिति मिथ्यात्वानुभवाभाव इति, प्रमाणान्तराधीनत्वादित्याह -

बाधे हीति ।

प्रत्यक्षादयस्त्वात्मनि अनात्मावभासे प्रमाणमिति भावः ।

अन्यस्यान्यात्मतावभासोऽस्तीति निश्चयस्य बाधनिमित्तविवेकाधीनत्वाद्बाधोऽप्यस्तीति तत्राह -

नेह स इति ।

यौक्तिकपरोक्षबाधेऽपि भ्रमनिवर्तकापरोक्षबाधो नास्तीति भावः ।

तर्हि अपरोक्षभ्रमबाधाय अपरोक्ष(भ्रम)बाधकज्ञानमेव सम्पादनीयं किमिति लक्षणोक्तिरित्याशङ्क्य प्रसिद्धाध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तमिदमित्युक्तेऽपि अध्यासात्मकत्वाख्यमिथ्यात्वं स्पष्टं भवति इति मत्वाऽऽह –

तस्मादिति ।

सद्भावः कथनीय इति

प्रमाणोक्त्या सद्भावः कथनीय इत्यर्थः । ।