पञ्चपादिका
वक्तव्यकाशिका
 

स्मृतिरूपः परत्र पूर्वदृष्टावभासःइति

प्रश्नवाक्यस्थितम् अध्यासम् उद्दिश्य लक्षणम् अभिधीयतेतत्र परत्र इत्युक्ते अर्थात् परस्य अवभासमानता सिद्धातस्य विशेषणं स्मृतिरूपत्वम्स्मर्यते इति स्मृतिः ; असंज्ञायामपि अकर्तरि कारके घञादीनां प्रयोगदर्शनात्स्मर्यमाणरूपमिव रूपम् अस्य, पुनः स्मर्यते एव ; स्पष्टं पुरोऽवस्थितत्वावभासनात्पूर्वदृष्टावभासः इति उपपत्तिः स्मृतिरूपत्वे हि पूर्वम् अदृष्टरजतस्य शुक्तिसम्प्रयोगे रजतम् अवभासतेयतोऽर्थात् तद्विषयस्य अवभासस्यापि इदमेव लक्षणम् उक्तं भवतिकथम् ? तदुच्यतेस्मृतेः रूपमिव रूपमस्य, पुनः स्मृतिरेव ; पूर्वप्रमाणविषयविशेषस्य तथा अनवभासकत्वात्कथं पुनः स्मृतिरूपत्वम् ? पूर्वप्रमाणद्वारसमुत्थत्वात् हि असम्प्रयुक्तावभासिनः पूर्वप्रवृत्ततद्विषयप्रमाणद्वारसमुत्थत्वमन्तरेण समुद्भवः सम्भवति

स्मृतिरूपः परत्र पूर्वदृष्टावभासःइति

प्रश्नवाक्यस्थितम् अध्यासम् उद्दिश्य लक्षणम् अभिधीयतेतत्र परत्र इत्युक्ते अर्थात् परस्य अवभासमानता सिद्धातस्य विशेषणं स्मृतिरूपत्वम्स्मर्यते इति स्मृतिः ; असंज्ञायामपि अकर्तरि कारके घञादीनां प्रयोगदर्शनात्स्मर्यमाणरूपमिव रूपम् अस्य, पुनः स्मर्यते एव ; स्पष्टं पुरोऽवस्थितत्वावभासनात्पूर्वदृष्टावभासः इति उपपत्तिः स्मृतिरूपत्वे हि पूर्वम् अदृष्टरजतस्य शुक्तिसम्प्रयोगे रजतम् अवभासतेयतोऽर्थात् तद्विषयस्य अवभासस्यापि इदमेव लक्षणम् उक्तं भवतिकथम् ? तदुच्यतेस्मृतेः रूपमिव रूपमस्य, पुनः स्मृतिरेव ; पूर्वप्रमाणविषयविशेषस्य तथा अनवभासकत्वात्कथं पुनः स्मृतिरूपत्वम् ? पूर्वप्रमाणद्वारसमुत्थत्वात् हि असम्प्रयुक्तावभासिनः पूर्वप्रवृत्ततद्विषयप्रमाणद्वारसमुत्थत्वमन्तरेण समुद्भवः सम्भवति

लक्षणभाष्ये लक्ष्याभिधायिपदाभावात् साकाङ्क्षत्वेनानर्थक्यमाशङ्क्य वाक्यं पूरयति -

प्रश्नवाक्यस्थितमिति ।

सर्वथापि त्विति भाष्ये परस्य परात्मतावभासोऽध्यास इति वक्ष्यति, तत्र कथमेकेनैव परशब्देन लक्षणं पूर्यत इति तत्राह -

तत्र परत्रेति ।

ज्ञानाध्यासस्य लक्षणकथनपरत्वं स्वयमेव भाष्यस्य प्रतीयत इति मत्वा अर्थाध्यासस्य लक्षणकथनपरत्वं दर्शयति -

अवभासमानतेति कर्मव्युत्पत्तिप्रदर्शनेन ।

तस्येति ।

अवभासमानपरस्येत्यर्थः ।

विशेषणत्वेनान्वयसिद्धये स्मृतिशब्दस्यापि कर्मव्युत्पत्तिमाह -

स्मर्यत इति ।

`अकर्तरि च कारके संज्ञायाम्'पा० सू० ३ - ३ - १९ इति सूत्रेण कर्तृव्यतिरिक्तकारके संज्ञायां घञादेर्विधानात् अत्र संज्ञायामगम्यमानायां क्तिन्प्रत्ययान्तस्मृतिशब्दस्य कथं कर्मपरतया व्युत्पादनमित्याशङ्क्य चकारादसंज्ञायामपि प्रयोगो भवेदित्युक्तमिति मत्वा आह –

असंज्ञायामपीति ।

रूपशब्दः किमर्थमित्याशङ्क्य स्मर्यमाणे वस्तुनि उपमासमासार्थ इत्याह -

स्मर्यमाणरूपमिवेति ।

ननु स्मर्यत एव रजतं न स्मर्यमाणसदृशमिति, नेत्याह -

न पुनः स्मर्यत एवेति ।

स्पष्टमवभासनादिति ।

अपरोक्षतया संसर्गज्ञानाधीनप्रवृत्तिहेतुतया चावभासनादित्यर्थः ।

पुरोऽवस्थितत्वावभासनादिति ।

इन्द्रियसम्प्रयोगजन्यज्ञानेन पुरोवर्तीदमंशसंसृष्टतयावभासनादित्यर्थः ।

ज्ञानमिति ।

पूर्वानुभवविशिष्टत्वेनाप्रतीतेः न स्मर्यमाणस्मर्यमाणत्वमितिरूप्यमित्यनुभूतार्थस्यैव प्रतीतेः स्मर्यमाणसदृशमेवेत्युपपत्तिपरं भाष्यमित्याह –

पूर्वदृष्टेति ।

पूर्वदृष्टस्यैवावभासः, न तु दर्शनस्येत्यर्थः ।

पूर्वदृष्टरजतस्य भ्रान्तौ प्रतीतिरन्यथाख्यातिपक्षे नानिर्वचनीयपक्षे, तत्र पूर्वदृष्टावभास इति कथमुच्यते इत्याशङ्क्य पूर्वदृष्टस्य रजतस्यैव न भ्रान्तौ प्रतीतिरुच्यते, किन्तु पूर्वं रजतद्रष्टुस्तत्संस्कारजन्यतया भ्रान्तौ रजतप्रतीतिर्नेतरस्येति विवक्षितमित्याह -

न हि पूर्वमिति ।

ज्ञानस्य स्मृतित्वात् , पूर्वानुभवविशिष्टतया बोधकत्वे वक्तव्ये अर्थस्यापि तद्विशिष्टतया बोध्यत्वेन स्मर्यमाणत्वमेव स्यादित्याशङ्क्याह -

यत इति ।

ज्ञानस्यापि संस्कारजन्यतया स्मृतिसदृशत्वमेव लक्षणमिति यतोऽतः पूर्वानुभवविशिष्टतया बोधकत्वाभावादर्थस्यापि तद्विशिष्टतया बोध्यत्वाभावात् संस्कारजत्वेन स्मर्यमाणसदृशत्वमेव लक्षणमित्यर्थः ।

अर्थादिति ।

भाष्यवाक्यसामर्थ्यादित्यर्थः ।

परत्रावभास्यमानः परः स्मर्यमाणसदृश इति स्मृतिरूपशब्दस्य पूर्वमर्थाध्यासलक्षणपरतया व्युत्पत्तिः कृता, अतो न ज्ञानाध्यासलक्षणपरत्वमिति चोदयति -

कथमिति ।

संस्कारजन्यत्वात् स्मृतिरेवेति तत्राह -

न पुनरिति ।

पूर्वप्रमाणविषयविशेष इति रूप्यव्यक्तिरुच्यते, व्यक्तेरनवभासकत्वात् रूप्यज्ञानं न स्मृतिरित्यर्थः ।

तथानवभासकत्वादिति ।

परोक्षदेशकालविशिष्टत्वेन साक्षात् स्मृतिवत् अनवभासकत्वादित्यर्थः ।

कथं पुनः स्मृतिरूपत्वमिति ।

स्मृतिसदृशत्वं पुनः कथमित्यर्थः । पूर्वप्रमाणमेव स्मृतिरूपत्वमास्थायार्थप्रकाशकं, तस्य स्मृतिरूपत्वप्राप्तौ द्वारतयावतिष्ठते संस्कारः, तस्मात् पूर्वप्रमाणद्वारमिति संस्कार उच्यते, संस्कारजन्यत्वात् स्मृतिसदृशत्वमित्यर्थः ।

स्मृतित्वाभावे संस्कारजन्यत्वमपि न स्यादित्याशङ्क्य सम्प्रयोगजज्ञानादन्येषां संस्कारजन्यत्वमस्तीत्याह -

न ह्यसम्प्रयुक्तावभासिन इति ।

पूर्वप्रमाणद्वारसमुत्थत्वमन्तरेणावभासिनो न सम्भव इत्येतावदुक्तौ निर्विकल्पकज्ञानसंस्कारस्य ज्ञानजनकत्वं नास्ति, कथमनुद्भवसंस्कारेण विना ज्ञानानामिति शङ्का स्यात् , तद्व्यावर्तयति -

प्रवृत्तेति ।

प्रवाहरूपेणानृतेनेत्यर्थः

एवमुक्ते शुक्तिज्ञानस्य पूर्वप्रवृत्तरजतज्ञानसंस्कारजन्यत्वं प्राप्तं व्युदस्यति -

तद्विषयेति ।

एवमुक्तौ धारावाहिकोत्तरज्ञाने अनैकान्तिकमिति, नेत्याह -

असम्प्रयुक्तावभासिन इति ।