पञ्चपादिका
वक्तव्यकाशिका
 

तं केचित्

इत्यादिना अध्यासस्वरूपे मतान्तरमुपन्यस्यति स्वमतपरिशुद्धये

कथम् ?

अन्यत्र

शुक्तिकादौ,

अन्यधर्मस्य

अर्थान्तरस्य, रजतादेः ज्ञानाकारस्य बहिष्ठस्यैव वा ;

अध्यासः इति

वदन्ति

केचित्तु यत्र यदध्यासः तद्विवेकाग्रहणनिबन्धनो भ्रमः इति

यत्र यस्याध्यासः, तयोर्विवेकस्याग्रहणात् तन्निबन्धनोऽयमेकत्वभ्रमः इति वदन्तीत्यनुषङ्गः

तं केचित्

इत्यादिना अध्यासस्वरूपे मतान्तरमुपन्यस्यति स्वमतपरिशुद्धये

कथम् ?

अन्यत्र

शुक्तिकादौ,

अन्यधर्मस्य

अर्थान्तरस्य, रजतादेः ज्ञानाकारस्य बहिष्ठस्यैव वा ;

अध्यासः इति

वदन्ति

केचित्तु यत्र यदध्यासः तद्विवेकाग्रहणनिबन्धनो भ्रमः इति

यत्र यस्याध्यासः, तयोर्विवेकस्याग्रहणात् तन्निबन्धनोऽयमेकत्वभ्रमः इति वदन्तीत्यनुषङ्गः

सर्वफलप्रदातृब्रह्मणोऽध्यस्तत्वे स्वानुरूपसर्वफलप्राप्तिः स्यात् । अत्र चोदनोक्तपरिच्छिन्नफलप्राप्तये बुद्ध्यध्यास एव स्वीकर्तव्य इति वा अर्थः । प्रकारान्तरोपन्यासे च कृते सन्देहः, स्वपक्ष एवाभ्युपेय इति निर्णयो न सम्भवति, अतः पक्षान्तरोपन्यासो भाष्यकारेण न कार्य इत्याशङ्क्य स्वेनोक्तान्यस्यान्यावभासरूपलक्षणस्य सर्वपक्षेषु तैस्तैरुच्यमानत्वे स्वपक्षशुद्धिर्भवति । तैरुक्तस्यापि लक्षणस्य शुक्लो घट इत्यादिप्रत्ययानां भ्रमत्वप्राप्तिपरिहाराय सत्यमिथ्यावस्तुसम्भेदावभासरूपानिर्वचनीयलक्ष्य एव पर्यवसानात् स्वमतलक्षणत्वं च भवति । अतः सर्वेषु पक्षेषु लक्षणान्वयप्रदर्शनाय परपक्षोपन्यासः कर्तव्य इत्याह -

स्वमतपरिशुद्धय इति ।

निरूप्यमाणे अनिर्वचनीयपक्ष एव लक्षणस्य पर्यवसाने कथं वादिभिरुच्यमानत्वं लक्षणस्येत्याह –

कथमिति ।

अन्यधर्मस्येत्युक्ते इदमिति शुक्तित्वधर्मस्यावभासोऽध्यास इति प्राप्तम् , तदपनुत्तयेऽत्यन्तभिन्नस्यार्थस्येत्याह –

अर्थान्तरस्येति ।

तं केचिदिति भाष्यमात्मख्यात्यन्यथाख्यातिविशेषयोरुपन्यासपरमित्याह -

ज्ञानाकारस्य बहिष्ठस्यैव वेति ।

अग्रहणनिबन्धनो भ्रम इत्यख्यात्युपन्यासपरभाष्ये अग्रहणस्य भ्रमहेतुत्वमभिप्रेतमिति प्रकटयति -

अग्रहणादिति ।

अग्रहणादित्युक्ते अग्रहणमस्तीत्यग्रहणादिति प्रथमैकवचनत्वशङ्कां प्राप्तां व्युदस्यति -

तन्निबन्धन इति ।

केचिद्वादिनः भ्रमरूप इति प्रतिभासं व्यावर्तयति -

वदन्तीत्यनुषङ्ग इति ।