पञ्चपादिका
वक्तव्यकाशिका
 

ननुअहमि’ति यदि देहसमानाधिकरणः प्रत्ययः, तर्हि तद्व्यतिरिक्त आत्मा सिध्यति ; अन्यस्य तथाग्राहिणः प्रत्ययस्याभावात् , आगमानुमानयोरपि तद्विरोधे प्रमाणत्वायोगात्मिथ्यात्वात् तस्य विरोधः इति चेत् , कुतस्तर्हि मिथ्यात्वम् ? आगमादनुमानाद्वा अन्यथाऽवगमादिति चेत् , नैतत् ; अन्योऽन्याश्रयता तथा स्यात् आगमानुमानयोः प्रवृत्तौ तन्मिथ्यात्वं तन्मिथ्यात्वे तयोः प्रवृत्तिरितितस्मात् देहादिव्यतिरिक्तविषय एवायमहङ्कारः इत्यात्मवादिभिरभ्युपेयम् ; अन्यथा आत्मसिद्धिरप्रामाणिकी स्यात् , अतो गौणो मनुष्यत्वाभिमानःउच्यतेयद्यपि देहादिव्यतिरिक्तभोक्तृविषय एवायमहङ्कारः ; तथापि तथा अनध्यवसायात् तद्धर्मानात्मन्यध्यस्यतिदृश्यते हि स्वरूपेणावभासमानेऽपि वस्त्वन्तरभेदानध्यवसायात् तत्सम्भेदेनावभासः, यथा एकस्मिन्नप्यकारे हृस्वादिसम्भेदः

ननुअहमि’ति यदि देहसमानाधिकरणः प्रत्ययः, तर्हि तद्व्यतिरिक्त आत्मा सिध्यति ; अन्यस्य तथाग्राहिणः प्रत्ययस्याभावात् , आगमानुमानयोरपि तद्विरोधे प्रमाणत्वायोगात्मिथ्यात्वात् तस्य विरोधः इति चेत् , कुतस्तर्हि मिथ्यात्वम् ? आगमादनुमानाद्वा अन्यथाऽवगमादिति चेत् , नैतत् ; अन्योऽन्याश्रयता तथा स्यात् आगमानुमानयोः प्रवृत्तौ तन्मिथ्यात्वं तन्मिथ्यात्वे तयोः प्रवृत्तिरितितस्मात् देहादिव्यतिरिक्तविषय एवायमहङ्कारः इत्यात्मवादिभिरभ्युपेयम् ; अन्यथा आत्मसिद्धिरप्रामाणिकी स्यात् , अतो गौणो मनुष्यत्वाभिमानःउच्यतेयद्यपि देहादिव्यतिरिक्तभोक्तृविषय एवायमहङ्कारः ; तथापि तथा अनध्यवसायात् तद्धर्मानात्मन्यध्यस्यतिदृश्यते हि स्वरूपेणावभासमानेऽपि वस्त्वन्तरभेदानध्यवसायात् तत्सम्भेदेनावभासः, यथा एकस्मिन्नप्यकारे हृस्वादिसम्भेदः

आह गौणवादी -

नन्वहमिति ।

यदीति ।

अयो दहतीति अयसि दहतिप्रत्ययेऽप्ययोव्यतिरिक्तदाहकसिद्धिवत् देहे मनुष्योऽहमिति प्रत्ययेऽपि देहव्यतिरिक्तात्मसिद्धिः स्यादित्याशङ्क्य अयसो निष्कृष्टवह्निदर्शनवद्देहान्निष्कृष्टात्मासिद्धेः देहस्याहंप्रत्ययविषयत्वं मुख्यमिति प्रसज्येतेति मत्वाह -

अन्यस्य तथाग्राहिण इति ।

तद्विरोध इति ।

मनुष्योऽहमिति प्रत्यक्षविरोध इत्यर्थः ।

तथा स्यादिति ।

तथा सति स्यादित्यर्थः ।

अहंप्रत्ययस्य व्यतिरेकविषयत्वे व्यतिरिक्तो व्यतिरिक्त इतिवत् अहं व्यतिरिक्त इत्युक्ते पुनरुक्तिप्रसङ्गात् । व्यक्तिरेकविषयत्वमहंप्रत्ययस्येत्याशङ्क्याह –

अन्यथेति ।

किमर्थतो व्यतिरिक्तात्मविषयोऽहंप्रत्यय उच्यते, किं वा प्रतिभासतः, अर्थतश्चेत् तदध्यासः सम्भवात् इतितदध्याससम्भवात् न गौणत्वमित्याह –

यद्यपीति ।

तथा अनध्यवसायादिति ।

अर्थतो व्यतिरिक्तविषयत्वेऽपि व्यतिरिक्त इति व्यतिरेकस्यास्फुरणादित्यर्थः ।

तद्धर्मानिति ।

कृशस्थूलादिधर्मविशिष्टदेहमित्यर्थः ।

स एवायमकार इति प्रत्यभिज्ञया सर्वगतत्वादि सिद्धेर्नस्वतोऽह्रस्वत्वादि । किन्त्वध्यासकिन्त्वध्या एवेति एवेत्यभिप्रेत्य आह –

यथैकस्मिन्निति ।