पञ्चपादिका
वक्तव्यकाशिका
 

ननु महदेतदिन्द्रजालं यत् तर्कानुगृहीतात् प्रमाणात् यथायथमसाधारणरूपयोरेवावभासमानयोरेकत्वावगमो गौण इति, बाढम् ; इन्द्रजालमेवैतत् , अविद्याकृतत्वात्तथाहिअहंप्रत्ययस्य स्वविषयप्रतिष्ठितस्यैव सतः तदेकप्रतिष्ठितता प्रतिबन्धकृदनाद्यविद्याकृतं देहादिप्रतिष्ठितत्वमपि दृष्टम् ; अतो देहादिविषयत्वाविरोधिस्वविषयप्रतिष्ठत्वमहंप्रत्ययस्यअतो युक्त्या विषयविवेचनेऽपि स्वविषयोपदर्शनेन तत्प्रतिष्ठत्वमात्रं कृतं नाधिकमादर्शितम्स्वविषयप्रतिष्ठत्वं देहादिषु अहंममाभिमानेन विरुध्यते इत्युक्तम्अतः न्यायतो विषयविवेचनादूर्ध्वमपि प्रागवस्थातो विशिष्यते अहंप्रत्ययःतेन कदाचिदपिमनुष्योऽहमि’ति प्रत्ययो गौणःतदेवं स्वयञ्ज्योतिष एव सतो जीवस्य कार्यकरणसङ्घातव्यतिरिक्ततायाः तथा अनवभासदर्शनात्मनुष्योऽहमि’ति चाध्यासोपलब्धेः ब्रह्मात्मैकत्वस्यापि तत्स्वरूपस्यानवभासनं पूर्वकालकोटिरहितप्रकाशाच्छादिततमोनिमित्तं श्रुति तदर्थापत्तिसमर्पितं, तन्निमित्ताहङ्काराध्यासश्च सम्भाव्यतेअनादित्वाच्च पूर्वदृष्टत्वं स्मृतिरूपत्वं पृथग्भोक्तृविषयानुभवफलाभावात् भोक्तृचैतन्यसंवलितैकानुभवफलत्वाच्च परत्र परावभासस्यान्योन्यसम्भेदस्य विद्यमानत्वादध्यासलक्षणव्याप्तिरिहाप्युपपद्यते

ननु महदेतदिन्द्रजालं यत् तर्कानुगृहीतात् प्रमाणात् यथायथमसाधारणरूपयोरेवावभासमानयोरेकत्वावगमो गौण इति, बाढम् ; इन्द्रजालमेवैतत् , अविद्याकृतत्वात्तथाहिअहंप्रत्ययस्य स्वविषयप्रतिष्ठितस्यैव सतः तदेकप्रतिष्ठितता प्रतिबन्धकृदनाद्यविद्याकृतं देहादिप्रतिष्ठितत्वमपि दृष्टम् ; अतो देहादिविषयत्वाविरोधिस्वविषयप्रतिष्ठत्वमहंप्रत्ययस्यअतो युक्त्या विषयविवेचनेऽपि स्वविषयोपदर्शनेन तत्प्रतिष्ठत्वमात्रं कृतं नाधिकमादर्शितम्स्वविषयप्रतिष्ठत्वं देहादिषु अहंममाभिमानेन विरुध्यते इत्युक्तम्अतः न्यायतो विषयविवेचनादूर्ध्वमपि प्रागवस्थातो विशिष्यते अहंप्रत्ययःतेन कदाचिदपिमनुष्योऽहमि’ति प्रत्ययो गौणःतदेवं स्वयञ्ज्योतिष एव सतो जीवस्य कार्यकरणसङ्घातव्यतिरिक्ततायाः तथा अनवभासदर्शनात्मनुष्योऽहमि’ति चाध्यासोपलब्धेः ब्रह्मात्मैकत्वस्यापि तत्स्वरूपस्यानवभासनं पूर्वकालकोटिरहितप्रकाशाच्छादिततमोनिमित्तं श्रुति तदर्थापत्तिसमर्पितं, तन्निमित्ताहङ्काराध्यासश्च सम्भाव्यतेअनादित्वाच्च पूर्वदृष्टत्वं स्मृतिरूपत्वं पृथग्भोक्तृविषयानुभवफलाभावात् भोक्तृचैतन्यसंवलितैकानुभवफलत्वाच्च परत्र परावभासस्यान्योन्यसम्भेदस्य विद्यमानत्वादध्यासलक्षणव्याप्तिरिहाप्युपपद्यते

इन्द्रजालमेवैतदिति ।

मनुष्योऽहमिति ज्ञानमिन्द्रजालशब्दोदितभ्रमरूपमेव अविद्याकृतत्वादित्यर्थः ।

अहंप्रत्ययस्य देहे मुख्यवृत्त्यभावात् देहस्यानात्मत्वमाभासविषयत्वस्य विद्यमानत्वात् सामानाधिकरण्यव्यवहारस्यागौणत्वं चेत्याह –

तथाहीत्यादिना ।

अहंप्रत्ययस्य देहविषयत्वाभावात् देहस्यानात्मत्वमित्याह -

स्वविषयप्रतिष्ठस्यैवप्रतिष्ठितस्यैवेति पञ्चपादिकायाम् सत इति ।

अहंप्रत्ययस्य स्वविषयात्ममात्रप्रतिष्ठत्वे मनुष्योऽहमिति ज्ञानस्य गौणत्वं प्राप्तमिति नेत्याह -

देहादिप्रतिष्ठत्वमपिप्रतिष्ठितत्वमिति पञ्चपादिकायाम् दृष्टमिति ।

तर्हि देहस्यात्मत्वमित्याशङ्क्य देहविषयत्वमाभास इत्याह -

अनाद्यविद्याकृतं देहादिप्रतिष्ठत्वमिति - - - - - - - - -  ।

आत्मैकनिष्ठतायां प्रतीयमानायां न देहनिष्ठताप्रतीतिसम्भव इत्याशङ्क्य आत्मैकनिष्ठताप्रतीतिं प्रतिबध्नात्यविद्येत्याह –

तदेकप्रतिष्ठाप्रतिष्ठितता इति पञ्चपादिपादिकायाम्प्रतिबन्धकृदिति ।

युक्तिज्ञानसन्निधाप्याहंप्रत्ययस्यात्ममात्रनिष्ठतैव न व्यतिरेकसाधकत्वम् । अतो मनुष्योऽहमित्यपरोक्षाध्याससम्भवान्न गौणत्वमित्याह -

अतो युक्त्या विषयविवेचनेऽपीति ।

न विरुद्ध्यत इत्युक्तमिति ।

अविद्याया अहंप्रत्ययस्यात्ममात्रनिष्ठताप्रतीतेः प्रतिबध्यत्वान्नप्रतिबन्धत्वादिति विरुध्यत इत्युक्तमित्यर्थः ।

आत्मनोऽगृहीतविशेषतयाधिष्ठानत्वसिद्धेः परत्र परावभासत्वमहङ्काराद्यध्यासस्य सिद्धं भवतीत्याह -

तदेवं स्वयञ्ज्योतिष इत्यादिना ।

पूर्वकालकोटिरहितेति ।

अनादीत्यर्थः । प्रकाशाच्छादिततमोनिमित्तमित्यन्तमर्थोपसंहारः । श्रुतितदर्थापत्तिसमर्पितमिति प्रमाणोपसंहारः ।

अधिष्ठानयाथात्म्याग्राहिप्रमाणस्य दोषसंस्काराभ्यामुपेतस्य भ्रमकारणत्वं दृष्टम् । इहाप्यधिष्ठानभूतात्मतया याथात्म्यब्रह्मरूपसाधक ब्रह्मात्मचैतन्ये अविद्याप्रसाधनात् चैतन्यमविद्या चेति कारणद्वयं सिद्धम् । इदानीं पूर्वपूर्वाहङ्कारादिनाशजन्यसंस्कारस्याविद्याश्रयस्य सम्भवात् कारणत्रितयं लभ्यत इत्याह –

अनादित्वाच्चेति ।

कारणत्रितयजन्यैकज्ञानविषयत्वमधिष्ठानारोप्ययोर्वक्तव्यम् । आत्मनि तदभावान्नाध्यास इत्याशङ्क्य तत्राप्येकस्फुरणत्वमेवाधिष्ठानारोप्यभावे प्रयोजकम् , न तु जन्यज्ञानविषयत्वमिहाप्यहङ्कारस्फुरणादन्यत्स्फुरणमात्मनो नास्तीत्याह –

पृथग्भोक्तृविषयानुभवफलाभावादिति ।

अन्तःकरणस्फुरणात् पृथक्फलत्वाभावेन चैतन्यस्याधिष्ठानत्वम् । इह त्वात्माहङ्कारयोरेकस्फुरणत्वादधिष्ठानारोप्यभावो युक्त इत्याह –

भोक्तृचैतन्यसंवलितेति ।

संवलितत्वेनेत्यर्थः ।

परत्र परावभासस्येत्युक्ते आधाराधेयत्वं प्राप्तं व्यावर्तयति -

अन्योन्यसम्भेदस्येति ।