पञ्चपादिका
वक्तव्यकाशिका
 

ननु नायं विषयानुभवनिमित्तोऽहमुल्लेखः, किं तु अन्य एव आत्ममात्रविषयःअहमि’ति प्रत्ययःतस्मिंश्च द्रव्यरूपत्वेनात्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्य ग्राह्यग्राहकरूप आत्मातस्मादिदमनिदंरूपः ; प्रमेयांशस्येदंरूपत्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य चैतद्युक्तम् ; अनंशत्वात् , अपरिणामित्वाच्चात्मनः, प्रमेयस्य चेदंरूपतया पराग्रूपत्वादनात्मत्वात्तस्मान्नीलादिज्ञानफलमनुभवः स्वयम्प्रकाशमानो ग्राह्यमिदन्तया, ग्राहकं चानिदन्तयाऽवभासयति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यतेतत्रेदं भवान् प्रष्टव्यः, किमात्मा चैतन्यप्रकाशोऽनुभवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इतितत्र तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्वस्यानवभासप्रसङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति विश्वस्यानवभासप्रसङ्गः, तन्न ; स्वयञ्चैतन्यस्वभावोऽपि सन् विषयप्रमाणेनाचेतनेनानुगृहीतः प्रकाशत इति, नैतत् साधु लक्ष्यतेकिं प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं चेतयते, तदा चेतयति क्रियानवस्थाप्रसङ्गः

ननु नायं विषयानुभवनिमित्तोऽहमुल्लेखः, किं तु अन्य एव आत्ममात्रविषयःअहमि’ति प्रत्ययःतस्मिंश्च द्रव्यरूपत्वेनात्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्य ग्राह्यग्राहकरूप आत्मातस्मादिदमनिदंरूपः ; प्रमेयांशस्येदंरूपत्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य चैतद्युक्तम् ; अनंशत्वात् , अपरिणामित्वाच्चात्मनः, प्रमेयस्य चेदंरूपतया पराग्रूपत्वादनात्मत्वात्तस्मान्नीलादिज्ञानफलमनुभवः स्वयम्प्रकाशमानो ग्राह्यमिदन्तया, ग्राहकं चानिदन्तयाऽवभासयति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यतेतत्रेदं भवान् प्रष्टव्यः, किमात्मा चैतन्यप्रकाशोऽनुभवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इतितत्र तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्वस्यानवभासप्रसङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति विश्वस्यानवभासप्रसङ्गः, तन्न ; स्वयञ्चैतन्यस्वभावोऽपि सन् विषयप्रमाणेनाचेतनेनानुगृहीतः प्रकाशत इति, नैतत् साधु लक्ष्यतेकिं प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं चेतयते, तदा चेतयति क्रियानवस्थाप्रसङ्गः

आत्मा कर्मत्वेनावभासते अवभासमानत्वादनात्मवदिति भाट्टश्चोदयति -

ननु नायमिति ।

अहमुल्लेखः, अहमवभासः । आत्मावभास इत्यर्थः ।

एकस्यानात्मनः एकस्यां क्रियायां कर्तृत्वेन गुणभावः, कर्मत्वेन प्राधान्यं च अनुक्तमिति तत्राह –

तस्मिंश्चेति ।

ज्ञातृत्वेन प्रमातृत्वमिति ।

ज्ञानक्रियाशक्तिमदिति विशेषरूपेण प्रमातृत्वमित्यर्थः ।

कर्मतया आत्मावभासकत्वात् आत्मविषयज्ञानमपि घटज्ञानवदिदं प्रत्ययः स्यादित्याशङ्क्य प्रथमं जडाकारमवलम्ब्य तदवच्छिन्नसद्रूपात्मनि पर्यवसानात् घटादिज्ञानस्यैव इदंप्रत्ययत्वम् , अहमिति प्रत्ययस्य तु आत्मा साधारणं ज्ञात्राकारं विषयीकृत्य पश्चाद्घटादिसाधारणद्रव्याकारे पर्यवसानादहंप्रत्ययत्वमित्याह –

प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्येति ।

अनंशत्वादिति ।

द्रव्यरूपस्य आत्मानात्मसाधारण्यात् आत्मत्वायोगात् , आत्मासाधारणस्य असाधारज्ञात् इतिज्ञानरूपस्य निरंशत्वात् तत्र न कर्तृकर्मव्यवस्थेत्यर्थः ।

अपरिणामित्वादिति ।

ज्ञानरूपस्यमातृकायां न स्पष्टम् निरवयवस्य युगपत् ज्ञानद्वयपरिणामायोगादित्यर्थः ।

प्रमेयस्य चेति ।

ग्राहकरूपस्य संविदाश्रयत्वेन स्वयम्प्रकाशत्वेन च सिद्ध्यनभ्युपगमादसिद्धत्वायोगाच्च कर्मतया सिद्धिर्वक्तव्या, तथा सत्यनात्मत्वमित्यर्थः । नीलादिज्ञानफलमित्यत्र ज्ञानशब्देन ज्ञायतेऽनेनेति व्युत्पत्त्या चतुष्टयसन्निकर्षाख्यसामग्र्यभिधानमिति द्रष्टव्यम् ।

अहङ्कारस्य अनात्मत्वं साधयितुमात्मनः स्वयम्प्रकाशत्वसाधनाय विकल्पयति -

अत्रेदमिति ।

उभयस्यपि स्वयम्प्रकाशत्वे कल्पनागौरवं प्रसज्येत, तत्परिहारार्थं एकः स्वयम्प्रकाश इति पक्षमाह -

किमात्मा चैतन्यप्रकाश इति ।

अनुभवस्य जडत्वे जगतः आन्ध्यप्रसङ्गपरहारार्थं पक्षान्तरमाह -

उत सोऽपि इति ।

पञ्चपादिकायां न दृश्यतेपुनरिति ।

कल्पनागौरवं प्राप्तं परिहर्तुं अन्यं पक्षमाह -

अथवा स एव चैतन्यप्रकाश इति ।

ज्ञापनव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तचक्षुषो जडत्वमस्तु, अव्यवधानेन विषये प्रकाशादिव्यवहारनिमित्तत्वात् प्रमाणफलस्य स्वयं प्रकाशत्वं वक्तव्यमन्यथा विश्वस्यानवभासः स्यादित्याह -

जडस्वरूपे इति प०पा०जडरूपे प्रमाणफल इति ।

तद्बलेनेति ।

जडानुभवबलेनेत्यर्थः ।

चित्स्वभावस्यात्मनो जडरूपानुभवापेक्षया चेतयितृत्वे दृष्टान्तमाह –

प्रदीपेनेवेति ।

तन्न, स्वयं चैतन्येत्यादेरयमर्थः, चित्स्वभावस्यान्याधीनतया प्रकाशमानत्वं न सम्भवति । विषयप्रमा(लक्षणाय)प्रवणेनात्मनःन स्पष्टम् प्रकाशमानत्वं च न सम्भवति । चैतन्यस्याचेतनेन प्रकाशमानत्वमपि न सम्भवति । चिद्रूपात्मनो जडानुभवनिमित्ततया विषयोपरागे सति आत्मचैतन्येन विषयस्यावभासमानत्वं विना जडानुभवादेव अवभासमानत्वं च न सम्भवति इति प्रमाणफलस्य प्रदीपवज्जडत्वाङ्गीकारात् , तस्याव्यवधानेन विषये प्रकाशत इति व्यवहारहेतुत्वाभावात् , तेन चेतयत इति जन्यानुभवान्तरं वक्तव्यम् । तस्यापि जडत्वात् तेन चेतयत इत्यनुभवान्तरमित्यनवस्थेत्याह -

किञ्च प्रमाणफलेन चेदिति ।