ननु विनष्टाविनष्टत्वेन विशेषः सिध्यति । सिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा च जन्यत्वे सति, तस्यां च सिद्धायां जन्यत्वम् इति परस्परायत्तस्थितित्वेन एकमपि न सिध्येत् । एतेन अतिसादृश्यादनुभवभेदो न विभाव्यत इति प्रत्युक्तं भेदासिद्धेः । न हि चित्प्रकाशस्य स्वगतो भेदो न प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् । न च यथा जीवस्य स्वयञ्ज्योतिषोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं न प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति । न हि सामान्यतोदृष्टमनुभवविरोधे युक्तिविरोधे च समुत्तिष्ठति ; दर्शिते चानुभवयुक्ती । तस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमेयभेदेनोपधीयमानोऽनुभवाभिधानीयकं लभते, अविवक्षितोपाधिरात्मादिशब्दैरभिधीयते ; अवधीरितवनाभिधाननिमित्तैकदेशावस्थाना इव वृक्षा वृक्षादिशब्दैः इत्यभ्युपगन्तव्यम् , बाढम् ; अत एव विषयानुभवनिमित्तोऽनिदमात्मकोऽहङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपि ‘अहमि’त्युल्लेखः स्यात् । कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, स नीलभोगः, नासावहमुल्लेखार्हः । ’अहमि’ति आत्मा अवभासते । तत्र यदि नाम सुषुप्ते विषयानुषङ्गाभावादिदं जानामी’ति विषयतदनुभवपरामर्शो नास्ति, मा भूत् ; अहमित्यात्ममात्रपरामर्शः किमिति न भवेत् ?
विनष्टपीतसंविदपेक्षया स्थितनीलसंविदो भेदोऽस्तीत्याशङ्क्य स्थिताभेदाद्विनष्टत्वमसिद्धमित्याह -
ननु विनष्टाविनष्टत्वेनेति ।
नीलसंविदो जन्यत्वात् पीतसंविदो विनष्टतेत्याशङ्क्याह -
सा च जन्यत्व इति ।
भेदाभावसाधनेन सुगतभाषापि निरस्तेत्याह –
एतेनेति ।
चित्प्रकाशस्य स्वरूपभेदोऽस्ति चेत् भेदस्य प्रकाशाभेदात् प्रकाशेन भवितव्यम् , अप्रकाशनं तु भेदाभावादेव न सादृश्यादित्याह -
न हि चित्प्रकाशस्येति विभ्रमः स्यादिति ।
अभेदभ्रमः स्यादित्यर्थः ।
अभिहितं तत्राप्रकाशने प्रमाणमिति ।
अप्रकाशनहेत्वविद्यायां प्रमाणमुक्तमित्यर्थः ।
संविदः सादृश्या प्रतिबद्धभेदावभासाः, स्थायिप्रकाश इति बुद्धिवेद्यत्वात् ज्वालावदित्याशङ्क्याह -
न हि सामान्यतो दृष्टमिति ।
पूर्वापरसंविदेकरूपानुभवो भेदस्य च भावे प्रकाशेन भवितव्यमित्यनुभवयुक्ती दर्शित इत्याह -
दर्शिते चेति ।
आत्मचैतन्यस्य नित्यस्य कथं विषयानुभवत्वमिति तदाह -
तस्माच्चित्स्वभाव इति ।
उपाधीयमान इतिउपधीयमान इति ।
घटाद्युपाधिना ज्ञायमानो गम्यमानो व्याप्यमान उपाधिना अवच्छिद्यमान इत्यर्थः ।
सर्वगतात्मचैतन्यस्य आकाशादिप्रमेयैरवच्छिन्नतया कार्त्स्न्येनानुभवरूपेणैव उपयुक्तत्वात् आकारान्तराभावात् आत्मशब्दार्थत्वं न सम्भवतीत्याशङ्क्य कृत्स्नोपाधिविनिर्मुक्तं तदेवात्मादिशब्दवाच्यं भवतीत्याह –
अविवक्षितोयाधिरिति ।
आत्मस्वरूपचैतन्येन विषयोपरागात् विषयानुभवशब्दितेन आत्मा प्रकाशत इत्युक्त्या विषयानुभवाश्रयकोटितया आत्मा सिध्यतीति त्वयोक्तं तत्तथैवेत्याह पूर्ववादी -
बाढमिति ।
अत एवेति ।
विषयानुभवाश्रयतया सिद्धस्यात्मत्वादेवेत्यर्थः ।
अहमनुभवामीत्यहङ्कारस्य विषयानुभवाश्रयत्वप्रतीतेः अहङ्कार एवात्मतयाऽनिदंरूपो नान्य इत्याह -
विषयानुभवनिमित्त इति ।
योऽहङ्कारः सोऽनिदमात्मको वर्णित इत्युद्देश्यविधेयभावोऽत्र द्रष्टव्यः ।
विषयानुभवशब्दितेन आत्मस्वरूपचैतन्येनाहङ्कारस्य सिद्धिरस्त्येव, न तु चैतन्याख्यानुभवाश्रयत्वमनिदंरूपत्वं चास्ति । चैतन्याख्यानुभवस्य आत्मस्वरूपतया तन्निष्ठत्वात् अहङ्कारनिष्ठत्वाभावात् इत्याह –
सत्यमेवमिति ।
अहङ्कारस्यानुभवाश्रयत्वप्रतीतेः अनुभवस्तन्निष्ठ एवेत्याशङ्क्य अयो दहतीत्यत्रायस इवानाश्रयत्वेऽपि प्रतिभासः स्यादित्याह –
किन्त्विति ।
अनयोः व्यतिरेकेण दहनाश्रयवह्निदर्शनवत् अहङ्कारव्यतिरिक्तात्मादर्शनात् , अहङ्कारस्यैवानुभवाश्रयत्वमात्मत्वं चेत्याशङ्क्य, सुषुप्तावात्मनि सत्येवाहङ्कारस्याभावात् न तस्यात्मत्वमित्याह -
तथा सति अहमुल्लेखः स्यादिति ।
अहङ्कारः स्यादिति च भासः स्यादित्यर्थः ।
विषयानुभवाभावादहङ्कारस्य सुषुप्तावनवभासः न त्वहङ्काराभावादिति चोदयति -
कथमिति ।
विषयानुभवाभावोक्त्या चैतन्याभावो वक्तुं न शक्यते चैतन्यस्यात्मस्वरूपतया नित्यत्वोक्तेः चैतन्यस्य नीलादिविषयसम्बन्धाभावोक्तौ न तेनात्मत्वाभिमताहङ्कारस्य अप्रतीतिः ।
नीलसम्बन्धस्यात्मसिद्धिहेतुत्वाभावादित्याह -
नीलानुषङ्ग इति ।
नीलाभोग इति नीलसिद्धिरित्यर्थः ।
अहमित्यात्मावभासत इति ।
आत्मा त्वहमित्यवभासते । अतः इदमित्यवभास्यनीलसिद्धिहेतुः नीलानुषङ्गो नात्मसिद्धिहेतुरित्यर्थः ।
दर्शनक्रियाव्याप्तद्रष्ट्राकारस्य अहमित्यवभास्यत्वात् तदभावादहमित्यनवभासः सुषुप्त इत्याशङ्क्य तस्य सप्रतियोगिकत्वेन अनात्मत्वान्नाहमित्यवभास्यत्वम् । अतोऽहङ्कारस्य केवलस्याहमित्यवभास्यत्वात् तस्य सुषुप्तेऽवस्थानेऽहमित्यवभासेन भवितव्यमित्याह -
तत्र यदि नामेति ।
विषयानुषङ्गो नाम आत्मस्वरूपचैतन्यस्य विषयसम्बन्धः । स एव विषयानुभव इति द्रष्टव्यम् ।