पञ्चपादिका
वक्तव्यकाशिका
 

ननु विनष्टाविनष्टत्वेन विशेषः सिध्यतिसिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा जन्यत्वे सति, तस्यां सिद्धायां जन्यत्वम् इति परस्परायत्तस्थितित्वेन एकमपि सिध्येत्एतेन अतिसादृश्यादनुभवभेदो विभाव्यत इति प्रत्युक्तं भेदासिद्धेः हि चित्प्रकाशस्य स्वगतो भेदो प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् यथा जीवस्य स्वयञ्ज्योतिषोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति हि सामान्यतोदृष्टमनुभवविरोधे युक्तिविरोधे समुत्तिष्ठति ; दर्शिते चानुभवयुक्तीतस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमेयभेदेनोपधीयमानोऽनुभवाभिधानीयकं लभते, अविवक्षितोपाधिरात्मादिशब्दैरभिधीयते ; अवधीरितवनाभिधाननिमित्तैकदेशावस्थाना इव वृक्षा वृक्षादिशब्दैः इत्यभ्युपगन्तव्यम् , बाढम् ; अत एव विषयानुभवनिमित्तोऽनिदमात्मकोऽहङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपिअहमि’त्युल्लेखः स्यात्कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, नीलभोगः, नासावहमुल्लेखार्हः । ’अहमि’ति आत्मा अवभासतेतत्र यदि नाम सुषुप्ते विषयानुषङ्गाभावादिदं जानामी’ति विषयतदनुभवपरामर्शो नास्ति, मा भूत् ; अहमित्यात्ममात्रपरामर्शः किमिति भवेत् ?

ननु विनष्टाविनष्टत्वेन विशेषः सिध्यतिसिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा जन्यत्वे सति, तस्यां सिद्धायां जन्यत्वम् इति परस्परायत्तस्थितित्वेन एकमपि सिध्येत्एतेन अतिसादृश्यादनुभवभेदो विभाव्यत इति प्रत्युक्तं भेदासिद्धेः हि चित्प्रकाशस्य स्वगतो भेदो प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् यथा जीवस्य स्वयञ्ज्योतिषोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति हि सामान्यतोदृष्टमनुभवविरोधे युक्तिविरोधे समुत्तिष्ठति ; दर्शिते चानुभवयुक्तीतस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमेयभेदेनोपधीयमानोऽनुभवाभिधानीयकं लभते, अविवक्षितोपाधिरात्मादिशब्दैरभिधीयते ; अवधीरितवनाभिधाननिमित्तैकदेशावस्थाना इव वृक्षा वृक्षादिशब्दैः इत्यभ्युपगन्तव्यम् , बाढम् ; अत एव विषयानुभवनिमित्तोऽनिदमात्मकोऽहङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपिअहमि’त्युल्लेखः स्यात्कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, नीलभोगः, नासावहमुल्लेखार्हः । ’अहमि’ति आत्मा अवभासतेतत्र यदि नाम सुषुप्ते विषयानुषङ्गाभावादिदं जानामी’ति विषयतदनुभवपरामर्शो नास्ति, मा भूत् ; अहमित्यात्ममात्रपरामर्शः किमिति भवेत् ?

विनष्टपीतसंविदपेक्षया स्थितनीलसंविदो भेदोऽस्तीत्याशङ्क्य स्थिताभेदाद्विनष्टत्वमसिद्धमित्याह -

ननु विनष्टाविनष्टत्वेनेति ।

नीलसंविदो जन्यत्वात् पीतसंविदो विनष्टतेत्याशङ्क्याह -

सा च जन्यत्व इति ।

भेदाभावसाधनेन सुगतभाषापि निरस्तेत्याह –

एतेनेति ।

चित्प्रकाशस्य स्वरूपभेदोऽस्ति चेत् भेदस्य प्रकाशाभेदात् प्रकाशेन भवितव्यम् , अप्रकाशनं तु भेदाभावादेव न सादृश्यादित्याह -

न हि चित्प्रकाशस्येति विभ्रमः स्यादिति ।

अभेदभ्रमः स्यादित्यर्थः ।

अभिहितं तत्राप्रकाशने प्रमाणमिति ।

अप्रकाशनहेत्वविद्यायां प्रमाणमुक्तमित्यर्थः ।

संविदः सादृश्या प्रतिबद्धभेदावभासाः, स्थायिप्रकाश इति बुद्धिवेद्यत्वात् ज्वालावदित्याशङ्क्याह -

न हि सामान्यतो दृष्टमिति ।

पूर्वापरसंविदेकरूपानुभवो भेदस्य च भावे प्रकाशेन भवितव्यमित्यनुभवयुक्ती दर्शित इत्याह -

दर्शिते चेति ।

आत्मचैतन्यस्य नित्यस्य कथं विषयानुभवत्वमिति तदाह -

तस्माच्चित्स्वभाव इति ।

उपाधीयमान इतिउपधीयमान इति ।

घटाद्युपाधिना ज्ञायमानो गम्यमानो व्याप्यमान उपाधिना अवच्छिद्यमान इत्यर्थः ।

सर्वगतात्मचैतन्यस्य आकाशादिप्रमेयैरवच्छिन्नतया कार्‌त्स्न्येनानुभवरूपेणैव उपयुक्तत्वात् आकारान्तराभावात् आत्मशब्दार्थत्वं न सम्भवतीत्याशङ्क्य कृत्स्नोपाधिविनिर्मुक्तं तदेवात्मादिशब्दवाच्यं भवतीत्याह –

अविवक्षितोयाधिरिति ।

आत्मस्वरूपचैतन्येन विषयोपरागात् विषयानुभवशब्दितेन आत्मा प्रकाशत इत्युक्त्या विषयानुभवाश्रयकोटितया आत्मा सिध्यतीति त्वयोक्तं तत्तथैवेत्याह पूर्ववादी -

बाढमिति ।

अत एवेति ।

विषयानुभवाश्रयतया सिद्धस्यात्मत्वादेवेत्यर्थः ।

अहमनुभवामीत्यहङ्कारस्य विषयानुभवाश्रयत्वप्रतीतेः अहङ्कार एवात्मतयाऽनिदंरूपो नान्य इत्याह -

विषयानुभवनिमित्त इति ।

योऽहङ्कारः सोऽनिदमात्मको वर्णित इत्युद्देश्यविधेयभावोऽत्र द्रष्टव्यः ।

विषयानुभवशब्दितेन आत्मस्वरूपचैतन्येनाहङ्कारस्य सिद्धिरस्त्येव, न तु चैतन्याख्यानुभवाश्रयत्वमनिदंरूपत्वं चास्ति । चैतन्याख्यानुभवस्य आत्मस्वरूपतया तन्निष्ठत्वात् अहङ्कारनिष्ठत्वाभावात् इत्याह –

सत्यमेवमिति ।

अहङ्कारस्यानुभवाश्रयत्वप्रतीतेः अनुभवस्तन्निष्ठ एवेत्याशङ्क्य अयो दहतीत्यत्रायस इवानाश्रयत्वेऽपि प्रतिभासः स्यादित्याह –

किन्त्विति ।

अनयोः व्यतिरेकेण दहनाश्रयवह्निदर्शनवत् अहङ्कारव्यतिरिक्तात्मादर्शनात् , अहङ्कारस्यैवानुभवाश्रयत्वमात्मत्वं चेत्याशङ्क्य, सुषुप्तावात्मनि सत्येवाहङ्कारस्याभावात् न तस्यात्मत्वमित्याह -

तथा सति अहमुल्लेखः स्यादिति ।

अहङ्कारः स्यादिति च भासः स्यादित्यर्थः ।

विषयानुभवाभावादहङ्कारस्य सुषुप्तावनवभासः न त्वहङ्काराभावादिति चोदयति -

कथमिति ।

विषयानुभवाभावोक्त्या चैतन्याभावो वक्तुं न शक्यते चैतन्यस्यात्मस्वरूपतया नित्यत्वोक्तेः चैतन्यस्य नीलादिविषयसम्बन्धाभावोक्तौ न तेनात्मत्वाभिमताहङ्कारस्य अप्रतीतिः ।

नीलसम्बन्धस्यात्मसिद्धिहेतुत्वाभावादित्याह -

नीलानुषङ्ग इति ।

नीलाभोग इति नीलसिद्धिरित्यर्थः ।

अहमित्यात्मावभासत इति ।

आत्मा त्वहमित्यवभासते । अतः इदमित्यवभास्यनीलसिद्धिहेतुः नीलानुषङ्गो नात्मसिद्धिहेतुरित्यर्थः ।

दर्शनक्रियाव्याप्तद्रष्ट्राकारस्य अहमित्यवभास्यत्वात् तदभावादहमित्यनवभासः सुषुप्त इत्याशङ्क्य तस्य सप्रतियोगिकत्वेन अनात्मत्वान्नाहमित्यवभास्यत्वम् । अतोऽहङ्कारस्य केवलस्याहमित्यवभास्यत्वात् तस्य सुषुप्तेऽवस्थानेऽहमित्यवभासेन भवितव्यमित्याह -

तत्र यदि नामेति ।

विषयानुषङ्गो नाम आत्मस्वरूपचैतन्यस्य विषयसम्बन्धः । स एव विषयानुभव इति द्रष्टव्यम् ।