ननु अहमिति भोक्तृत्वं प्रतिभासते, तदभावे कथं तथा प्रतिभासः ? नैतत् सारम् ; समुत्कालितोपाधिविशेषं चैतन्यमात्रमस्मदर्थः, ततः सर्वदा अहमिति स्यात् , नैतच्छक्यम् ; उपाधिपरामर्शेन चैतन्यमहमित्युल्लिख्यत इति वक्तुम् ; तत्परामर्शो हि तत्सिद्धिनिमित्तः, न स्वरूपसिद्धिहेतुः स्वमाहात्म्येनैव तु स्वरूपसिद्धिः । ततश्च विषयोपरागानुभवात्मत्वशून्यः स्वरूपतः अहमिति सुषुप्तेऽप्यवभासेत ; दृशिरूपत्वाविशेषात् । भवत्येवेति चेत् , न ; तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अविनाशिनः संस्काराभावात् न स्मर्यते इति चेत् , ह्यस्तनोऽपि न स्मर्येत ॥
जाग्रदवस्थायामहमिति प्रतीयमानं चिन्मात्रमेव । तत्सुषुप्तावप्यनुभूयत एव । अतोऽहमिति प्रतिपन्ने किञ्चित्सुप्तावननुभूतं नास्तीति चोदयति -
न त्वहमिति ।
भोक्तृत्वमिति ।
भोक्तृत्वशब्देन चिन्मात्रमुच्यते,
जाग्रत्यहमिति प्रतिपन्नचिन्मात्रस्य सुषुप्ताववभासेऽहमित्यवभासः स्यात् इत्याशङ्क्य नीलादिसम्बन्धाख्यविषयानुभवाभावान्नाहमिति प्रतिभासप्रसङ्गः सुषुप्त इत्याह -
तदभावे कथमिति ।
जाग्रत्यहमिति प्रतीतं चिन्मात्रं चेत् सुषुप्तावपि प्रतीयमानमहमिति प्रतीयादित्याह -
नैतत् सारमिति ।
उपाधिपरामर्श इति ।
चैतन्यस्य नीलादिविषयोपरागे सतीत्यर्थः ।
तत्परामर्शो हि तत्सिद्धिनिमित्त इति ।
नीलाद्युपरागो नीलादिसिद्धिहेतुरित्यर्थः ।
न स्वरूपसिद्धये हेतुरिति ।
सिद्धिहेतुरित्यर्थः ।
स्वमाहात्म्येनैव तु स्वरूपसिद्धिरिति ।
स्वयम्प्रकाशतया चिद्रूपात्मसिद्धिरित्यर्थः ।
दृशिस्वरूपत्वाविशेषादिति ।
सुषुप्तौ प्रतीतचिद्रूपस्य जाग्रत्यहमिति प्रतीतचिद्रूपस्य चेत्यर्थः ।
उत्त्थितस्याहउत्थितः स्यामितिमित्युत्पन्ना प्रतीतिः सुषुप्तावनुभूताहङ्कारस्य स्मरणमिति नेत्याह -
ह्यस्तन इवेति ।
पूर्वस्मिन् दिने अहमित्यभिमन्यमान एवासमिति स्मर्यमाणवदित्यर्थः ।
अविनाशिनः संस्काराभावादिति ।
संस्कारसाधकात्मचैतन्यस्याविनाशान्न संस्कारजन्मेत्यर्थः ।