पञ्चपादिका
वक्तव्यकाशिका
 

तदुच्यतेयेयं श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् , अव्याकृतम् , अविद्या, माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः, निद्रा, अक्षरम् , आकाशम् इति तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत एवावस्थितलक्षणब्रह्मस्वरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्या, तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिः स्वयम्प्रकाशमानोऽपरोक्षोऽहङ्कारः, यत्सम्भेदात् कूटस्थचैतन्योऽनिदमंश आत्मधातुरपि मिथ्यैव’भोक्ते’ति प्रसिद्धिमुपगतः सुषुप्ते समुत्खातनिखिलपरिणामायामविद्यायां कुतस्त्यः ? चैवं मन्तव्यम् , आश्रितपरिणतिभेदतयैवाहङ्कारनिर्भासेऽनन्तर्भूतैव तन्निमित्तमिति ; तथा सति अपाकृताहङ्कृतिसंसर्गो भोक्तृत्वादिस्तद्विशेषः केवलमिदन्तयैवावभासेत, तथा समस्ति परिणामविशेषः, अनिदञ्चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिः अन्तःकरणं, मनः, बुद्धिरहंप्रत्ययी इति विज्ञानशक्तिविशेषमाश्रित्य व्यपदिश्यते, परिस्पन्दशक्त्या प्राणः इतितेन अन्तःकरणोपरागनिमित्तं मिथ्यैवाहङ्कर्तृत्वमात्मनः, स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा

तदुच्यतेयेयं श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् , अव्याकृतम् , अविद्या, माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः, निद्रा, अक्षरम् , आकाशम् इति तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत एवावस्थितलक्षणब्रह्मस्वरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्या, तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिः स्वयम्प्रकाशमानोऽपरोक्षोऽहङ्कारः, यत्सम्भेदात् कूटस्थचैतन्योऽनिदमंश आत्मधातुरपि मिथ्यैव’भोक्ते’ति प्रसिद्धिमुपगतः सुषुप्ते समुत्खातनिखिलपरिणामायामविद्यायां कुतस्त्यः ? चैवं मन्तव्यम् , आश्रितपरिणतिभेदतयैवाहङ्कारनिर्भासेऽनन्तर्भूतैव तन्निमित्तमिति ; तथा सति अपाकृताहङ्कृतिसंसर्गो भोक्तृत्वादिस्तद्विशेषः केवलमिदन्तयैवावभासेत, तथा समस्ति परिणामविशेषः, अनिदञ्चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिः अन्तःकरणं, मनः, बुद्धिरहंप्रत्ययी इति विज्ञानशक्तिविशेषमाश्रित्य व्यपदिश्यते, परिस्पन्दशक्त्या प्राणः इतितेन अन्तःकरणोपरागनिमित्तं मिथ्यैवाहङ्कर्तृत्वमात्मनः, स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा

तदुच्यत इत्यादिना ; नामरूपमिति ; अव्याकृतमिति ; अविद्येति ; मायेति ; प्रकृतिरिति ; अग्रहणमिति ; अव्यक्तमिति ; तम इति ; कारणमिति ; लय इति ; शक्तिरिति ; महासुप्तिरिति ; निद्रेति ; अक्षरमिति ; आकाशमिति ; चैतन्यस्य स्वत एवेति ; अविद्याकर्मपूर्वप्रज्ञेति ; सुषुप्ते प्रकाशाच्छादनेति ; परमेश्वराधिष्ठितत्वलब्ध इति ; कर्तृत्वभोक्तृत्वैकाधार इति ; कूटस्थचैतन्यसंवलनसञ्जातज्योतिरिति ; स्वयं प्रकाशमान इति ; अपरोक्ष इति ; यत्सम्भेदादिति ; कूटस्थचैतन्य इति ; आत्मधातुरिति ; मिथ्यैवेत्येवकारेण ; स च सुषुप्त इति ; समुत्खातेति विशेषणेन ; न चैवं मन्तव्यमिति ; अनागतमनागततरमनागततममिति ; तथा सतीति ; स च परिणामविशेष इति ; तेनान्तःकरणोपरागनिमित्तमिति ;

तर्ह्यहङ्कारस्योपादाननिमित्तस्वरूपप्रमाणकार्यादि सर्वं वक्तव्यमिति तत्राह -

तदुच्यत इत्यादिना ।

तत्रापि ‘येय’मित्यादिना उपादानमविद्येति निर्दिशति ।

वाच्यवाचकरूपेण परिणामसमर्थमित्याह -

नामरूपमिति ।

पत्रपुष्पादिरूपेण परिणामशक्तीः स्वात्मन्यन्तर्भाव्य यथा बीजमवतिष्ठते, तद्वद् विविधप्रपञ्चरूपेण परिणामशक्तीः पूर्वप्रपञ्चविनाशजन्यसंस्कारांश्च स्वात्मन्यतर्भाव्य अवस्थितबीजावस्थामाह –

अव्याकृतमिति ।

विद्यानिवर्त्येत्याह –

अविद्येति ।

अनुपपन्ननिर्वाहिकेत्याह –

मायेति ।

उपादानकारणमित्याह –

प्रकृतिरिति ।

आच्छादनरूपमित्याह –

अग्रहणमिति ।

शब्दादिहीनतया इन्द्रियाद्यविषयमित्याह –

अव्यक्तमिति ।

स्वाश्रयमेव विषयीकरोतीत्याह -

तम इति ।

स्वातिरिक्तनिमित्तानपेक्षमित्याह –

कारणमिति ।

स्वस्मादीषद्विभक्तस्वकार्यं स्वतावन्मात्रं करोतीत्याह -

लय इति ।

लीयतेऽस्मिन् इति लय इति विग्रहः ।

आत्मपरतन्त्रेत्याह –

शक्तिरिति ।

स्वाश्रयात्मनः स्वस्वभावे प्रबुद्धे निवर्त्यतनिवर्त्यतमिति इत्याह –

महासुप्तिरिति ।

स्वाश्रयात्मानमेकमनेकमिव करोतीत्याह –

निद्रेति ।

ज्ञानातिरेकेण स्वतोऽन्यतो वा न नश्यतीत्याह –

अक्षरमिति ।

व्यापीत्याह –

आकाशमिति ।

निवृत्तेः पुमर्थत्वाय निवर्त्याविधायाः अनर्थहेतुत्वमाह -

चैतन्यस्य स्वत एवेति ।

अविद्याकर्मपूर्वप्रज्ञेति ।

भ्रान्तिः, कर्म, पूर्वानुभवसंस्कार इत्यर्थः ।

एवं रूपाज्ञानमितिएवंरूपमज्ञान किमर्थमित्याशङ्क्य, सुषुप्ते आत्मनोऽद्वयरूपाच्छादकत्वाय प्रपञ्चसंस्काराश्रयत्वाय चेत्याह -

सुषुप्ते प्रकाशाच्छादनेति ।

परमेश्वराधिष्ठितत्वलब्ध इति ।

अविद्यायां चैतन्यैक्याध्यासः अहङ्कारस्य निमित्तकारणमित्यर्थः । विज्ञानक्रियाशक्तिद्वयाश्रय इति स्वरूपं दर्शयति ।

कार्यं दर्शयति -

कर्तृत्वभोक्तृत्वैकाधार इति ।

प्रमाणं दर्शयति -

कूटस्थचैतन्यसंवलनसञ्जातज्योतिरिति ।

चैतन्ये अध्यासः संवलनमुच्यते । अध्यस्ताहङ्कारेऽभिव्यक्तं चैतन्यं यत् तज्ज्योतिरित्युच्यते । तेन ज्योतिषा सिद्ध्यतीत्यर्थः ।

स्वयं प्रकाशमान इति ।

स्वसत्तायां प्रकाशाव्यभिचारीत्यर्थः ।

अहङ्कारस्यानुमेयत्वं नैयायिकाद्यनुमतं व्यावर्तयति -

अपरोक्ष इति ।

यत्सम्भेदादिति ।

आत्मनि सर्वातदारोपनिमित्तं कार्यान्तरमाह -

कूटस्थचैतन्य इति ।

अविकारिचैतन्य इत्यर्थः ।

आत्मधातुरिति ।

आत्मतत्त्वमित्यर्थः ।

क्रमुकताम्बूलादिशबलेन सत्यलौहित्योत्पत्तिवत् अहङ्कारचैतन्ययोः शबलेन सत्यकर्तृत्वाद्युत्पत्तिः कस्मान्न स्यात् ? इत्याशङ्कां व्यावर्तयति -

मिथ्यैवेत्येवकारेण ।

किमिति तर्हि सुषुप्ते न स्यादिति अत आह -

स च सुषुप्त इति ।

संस्कारनिर्मितह्यस्तनप्रपञ्चो विलीन इत्याह -

समुत्खातेति विशेषणेन ।

कुतस्त्यः कुत्र भवः ? क्वापि नास्तीत्यर्थः ।

तर्हि अविद्या स्वस्मिन्नाश्रितधर्मलक्षणावस्थापरिणामत्रयवत्तया अहङ्कारनिर्भासरूपात् साक्ष्यात्मनोऽन्यतया प्रधानाख्यप्रकृतिरूपेणाहङ्कारस्य कारणम् , नात्मन्यध्यस्ततयाऽविद्यात्वेनेति साङ्ख्यचोद्यमनूद्यपरिहरति -

न चैवं मन्तव्यमिति ।

तत्र महदादिकार्यरूपेणावस्थानं धर्मपरिणामः तस्यैव धर्मस्य क्रमेणानागतवर्तमानातीतरूपापत्तिलक्षणपरिणामः, अवस्थापरिणामस्त्वतीतमतीतरतरमतीततमम् ,

अनागतमनागततरमनागततममिति ।

तत्रैवाद्यतनचिरन्तनाद्यवस्थापत्तिरिति द्रष्टव्यम् ।

आत्मनोऽन्यस्वतन्त्रप्रकृतिकार्यत्वे सति अहङ्कारादेरिदमिति पृथक्त्वेपृथक्त्वत्वेनेतिनावभासः स्यात् , अहमित्यात्मतयावभासो न स्यादित्याह -

तथा सतीति ।

अहङ्कृतिरित्यहंप्रत्ययविषयभूतात्मोच्यते । भोक्तृत्वादिः, अहङ्कारादिरित्यर्थः । तद्विशेषः स्वतन्त्रप्रकृतेर्विशेषः कार्यमित्यर्थः ।

बुद्धिसुखदुःखेच्छादिधर्म्यहङ्कारस्य चात्मनैक्यावभासाभ्युपगमे तस्यैवात्मत्वमस्तु, नात्मनः पृथग्भूतो नैयायिकाद्यभिमतमनोव्यतिरिक्तोऽहङ्कारो नामास्तीत्याशङ्क्याह -

स च परिणामविशेष इति ।

नन्वात्मन एव विज्ञानरूपेण क्रियारूपेण च परिणामशक्तिद्वयं किं न स्यादित्याशङ्क्य निरवयवसर्वनिरवयव इतिगतासङ्गस्य परिणामासम्भवात् मिथ्यैव परिणामतच्छक्तिरित्याह –

तेनान्तःकरणोपरागनिमित्तमिति ।