पञ्चपादिका
वक्तव्यकाशिका
 

तत्र जडरूपत्वादुपरक्तस्य तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्विषयव्यापारविरहिणोऽपि तद्बलात् प्रकाशतेतेन लक्षणत इदमंशः कथ्यते, व्यवहारतःव्यवहारतः पुनः यदुपरागादनिदमात्मनोऽहङ्कर्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रियमाणस्यैव व्यापारपूर्वको यस्य परिच्छेदः, एवेदमात्मको विषयःअत एव 'अहमि’त्यसम्भिन्नेदमात्मकोऽवभासः इति विभ्रमः केषाञ्चित्दृष्टश्च लक्षणतः तद्व्यवहारार्होऽपि तमननुपतन्तद्यथा अङ्कुरादिफलपर्यन्तो वृक्षविकारो मृत्परिणामपरम्परापरिनिष्पन्नोऽपि घटवल्मीकवत् मृण्मयव्यवहारमनुपतति, व्युत्पन्नमतयस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्तेअत एव निपुणतरमभिवीक्ष्य रूपकपरीक्षकवदहङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम्यत् पुनः दर्पणजलादिषु मुखचन्द्रादिप्रतिबिम्बोदाहरणम् , तत् अहङ्कर्तुरनिदमंशो बिम्बादिव प्रतिबिम्बं ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृथगवभासविपर्ययस्वरूपतामात्रं मिथ्या इति दर्शयितुम्कथं पुनस्तदेव तत् ? एकस्वलक्षणत्वावगमात्

तत्र जडरूपत्वादुपरक्तस्य तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्विषयव्यापारविरहिणोऽपि तद्बलात् प्रकाशतेतेन लक्षणत इदमंशः कथ्यते, व्यवहारतःव्यवहारतः पुनः यदुपरागादनिदमात्मनोऽहङ्कर्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रियमाणस्यैव व्यापारपूर्वको यस्य परिच्छेदः, एवेदमात्मको विषयःअत एव 'अहमि’त्यसम्भिन्नेदमात्मकोऽवभासः इति विभ्रमः केषाञ्चित्दृष्टश्च लक्षणतः तद्व्यवहारार्होऽपि तमननुपतन्तद्यथा अङ्कुरादिफलपर्यन्तो वृक्षविकारो मृत्परिणामपरम्परापरिनिष्पन्नोऽपि घटवल्मीकवत् मृण्मयव्यवहारमनुपतति, व्युत्पन्नमतयस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्तेअत एव निपुणतरमभिवीक्ष्य रूपकपरीक्षकवदहङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम्यत् पुनः दर्पणजलादिषु मुखचन्द्रादिप्रतिबिम्बोदाहरणम् , तत् अहङ्कर्तुरनिदमंशो बिम्बादिव प्रतिबिम्बं ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृथगवभासविपर्ययस्वरूपतामात्रं मिथ्या इति दर्शयितुम्कथं पुनस्तदेव तत् ? एकस्वलक्षणत्वावगमात्

आत्मा स्वात्मन्यारोपिताहङ्कारं तद्धर्मादिनावभासयेत् , उपरक्तत्वात् स्फटिकादिवत् इति तत्राह -

जडरूपत्वादिति ।

आत्मनो विज्ञानव्यापारशून्यत्वाज्जाड्यादिविशेष इति तत्राह –

व्यापारविरहिणोऽपीति ।

तद्बलात् प्रकाशत इति ।

चित्संसर्गबलादहङ्कारादिः प्रकाशत इत्यर्थः ।

तेन लक्षणत इति ।

ज्ञानक्रियाव्यवधानमन्तरेण चैतन्यकर्मत्वादेवाहङ्कारस्यार्थस्वभावतः इदंरूपता कथ्यते, न प्रतिभासत इत्यर्थः ।

ज्ञानक्रियाव्यवधानेन सिद्धः प्रतिभासत इदंरूपो विषय इत्याह -

व्यवहारतः पुनरिति ।

अत्र व्यापारपूर्वको यस्य परिच्छेदः स एव व्यवहारतः पुनरिदमात्मको विषय इति पूर्वमन्वयः ।

आत्मनो देहघटादिविषयज्ञानव्यापारो नास्तीत्याशङ्क्याह -

तद्व्यापारेण व्याप्रियमाणस्यैवेति ।

देवदत्तव्यापारेण यज्ञदत्तो व्याप्रियमाण इव यथा न भवति, तद्वत् अहङ्कारव्यापारेणात्मनो व्यापारवत्ता न युक्तेत्याशङ्क्याह -

तदात्मन इति ।

परिणाम्यहङ्कारैक्ये आत्मनोऽपि परिणामित्वं प्राप्तमिति ; नेत्याह –

मिथ्येति ।

व्यापारशक्तिमत्वाभावे व्यापाराश्रयत्वं न सम्भवतीत्यशङ्क्य शक्तिमदहङ्कारोपाधिकत्वेनात्मन्यपि शक्तिरध्यस्तेत्याह –

यदुपरागादिति ।

अहङ्कर्तृत्वमिति ।

व्यापारव्यारजनकमितिजनक शक्तिमत्वमित्यर्थः ।

अहङ्कारस्य शक्तिमत्वं यथा स्वत एव स्यात् तद्वदात्मनोऽपि शक्तिः स्वत एवास्त्वित्याशङ्क्य चित्स्वरूपस्य वास्तवशक्तिमत्वं न सम्भवतीत्याह –

अनिदमात्मन इति ।

अहङ्कारसाक्षिणोर्मध्ये अज्ञानव्यवधानात् प्रतिभासत इदं रूपं स्यादिति तत्राह -

अत एवाहमिति ।

अज्ञानमात्रव्यवधानातिरिक्तज्ञानक्रियाव्यवधानाभावादेवेत्यर्थः ।

अर्थत इदंरूपत्वेऽपि तथा प्रतिभासाभावे दृष्टान्तमाह –

दृष्टश्चेति ।

ननु तत्रेतितत्त्वविमर्शेऽपि मृण्मयव्यवहारो न जायते । इह तु विमर्शेऽपि युष्मदर्थता व्यवह्रियते, अतो नायं दृष्टान्त इत्यत आह –

व्युत्पन्नमतयस्त्विति ।

विमर्शेऽहङ्कारस्य युष्मदिति व्यवहारमपि सुलभं न मन्यन्त इत्यर्थः ।

अत एवेति ।

विमर्शेऽपि युष्मदिति व्यवहारस्य दुर्लभत्वादेव, गुरुतरयत्नवता लभ्यतअत्रापूर्णं दृश्यते ...... - मुक्तमित्यर्थः ।

यदि स्फटिकोदाहरणेन आत्मन्यनात्माअनात्मध्यासेतिध्याससिद्धिः तर्हि श्रुतिषु दर्पणजलाद्युदाहरणं किमर्थमिति तत्राह –

यत्पुनरिति ।

ब्रह्मणो वस्त्वन्तरभावे किं ब्रह्मणः कल्पितत्वमिति, नेत्याह –

किन्त्विति ।

विपर्ययस्वरूपविपर्यस्तरूपतेतितेति ।

संसारिरूपतेत्यर्थः ।

प्रत्यङ्मुखताभेदावभासाभ्यां प्रतिबिम्बस्य बिम्बाद्वस्त्वन्तरत्वमिति चोदयति -

कथं पुनस्तदेव तदिति ।

एकस्वलक्षणत्वावगमादिति ।

एकस्वरूपलक्षणत्वेन मदीयमिदं मुखमिति दर्पणगतमुखव्यक्तेः स्वग्रीवास्थमुखव्यक्त्यैक्यप्रत्यभिज्ञानादित्यर्थः ।