पञ्चपादिका
वक्तव्यकाशिका
 

ननु तत्र विभ्राम्यतो विभ्रमहेतुर्दर्पणालक्तकादिपरमार्थवस्तु सन्निहितमस्ति, तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्रमविलासाभिमानिन इति मा भूदाशङ्केति रज्जुसर्पमुदाहरन्ति

ननु तत्र विभ्राम्यतो विभ्रमहेतुर्दर्पणालक्तकादिपरमार्थवस्तु सन्निहितमस्ति, तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्रमविलासाभिमानिन इति मा भूदाशङ्केति रज्जुसर्पमुदाहरन्ति

आत्मातिरिक्तस्य कृत्स्नस्य कल्पितत्वमङ्गीकुर्वताहङ्काराद्युपाधेरविकल्पितत्वं वक्तव्यम् । तन्न सम्भवति, उपाध्यन्तराभावात् इत्याशङ्कायामुपाध्यनपेक्षया अध्यासोऽस्तीति दर्शयन्ति श्रुतय इत्याह -

ननु तत्र विभ्राम्यत इति ।

इहेति ।

अहङ्काराद्युपाध्यध्यास इत्यर्थः ।