ननु न क्वचिदपरोक्षमात्रेऽध्यासो दृष्टपूर्वः, सर्वत्राक्षिसम्प्रयोगितया पुरोवस्थितापरोक्ष एव दृश्यते, इत्याशङ्क्याह —
न चायमस्ति नियमः इति ॥
अप्रत्यक्षेऽपि ह्याकाशे इति
परोक्षे इत्यर्थः ;
अथवा — अक्षव्यापारमन्तरेणाप्यपरोक्ष
आकाशे ।
बालाः
अयथार्थदर्शिनः ।
तलम्
इन्द्रनीलतमालपत्रसदृशम् ,
मलिनतां
च धूमादिकमन्यच्च नीलोत्पलसमानवर्णतादि
अध्यस्यन्ति ।
एवमविरुद्धः
इति सम्भावनां निगमयति । यथा आकाशस्याक्षव्यापारमन्तराप्यपरोक्षता, तथा दर्शयिष्यामः ॥
सम्प्रयोगितयेति ।
आरोप्येण समानेन्द्रियग्राह्यतयेत्यर्थः ।
अनुमेयत्वमस्तीत्यभिप्रेत्याह -
परोक्ष इत्यर्थ इति ।
अथवेति ।
साक्षिवेद्यतया मनोमात्रगम्यतया वा अपरोक्ष इत्यर्थः ।
इन्द्रनीलम्
इन्द्रनीलमिव नीलमित्यर्थः ।
भाष्यगतादिशब्दार्थमाह –
अन्यच्चेति ।
तथा दर्शयिष्याम इति ।
रूपे प्रवृत्तनयनबुद्धिवृत्त्या रूपेऽभिव्यक्तचैतन्याच्च साक्षिणा आकाशापरोक्ष्यं स्यादिति वक्ष्याम इत्यर्थः ।