पञ्चपादिका
वक्तव्यकाशिका
 

एवं तावत्युष्मदस्मदि’त्यादिनामिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारःइत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरितरेतरविषयमविद्याख्यमध्यासं सिषाधयिषुः, तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तत्र सद्भावनिश्चयमुपपत्तित उपपादयितुमिच्छन्नाह

तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्चप्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणीति

मोक्षपरत्वं शास्त्रस्य विधिप्रतिषेधविरहिततया उपादानपरित्यागशून्यत्वात् स्वरूपमात्रनिष्ठत्वमङ्गीकृत्य पृथक् क्रियते

कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति

बाढमुक्तलक्षणा अविद्या प्रत्यग्दृश्यपि सम्भवेत् , एतावता तत्सम्भवः सिध्यतितेन निदर्शनीयः सःप्रमातारमाश्रयन्ति प्रमाणानि, तेन प्रमाता प्रमाणानामाश्रयः, नाविद्यावान् ; अनुपयोगादित्यभिप्रायः

अथवा

कथमविद्यावद्विषयाणि प्रत्यक्षादीनि शास्त्राणि प्रमाणानीति

सम्बन्धःअविद्यावद्विषयत्वे सति आश्रयदोषानुगमादप्रमाणान्येव स्युरित्याक्षेपः

उच्यतेदेहेन्द्रियादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेरिति

भाष्यकारस्य वस्तुसङ्ग्रहवाक्यम्

अस्यैव प्रपञ्चः

नहीन्द्रियाण्यनुपादाये’त्यादिः

हि देहेन्द्रियादिष्वहं ममाभिमानहीनस्य सुषुप्तस्य प्रमातृत्वं दृश्यतेयतो देहे अहमभिमानः इन्द्रियादिषु ममाभिमानःआदिशब्देन बाह्वाद्यवयवग्रहणम्देहशब्देन सशिरस्को मनुष्यत्वादिजातिसम्भिन्नोऽवयव्यभिमतः, शरीरमात्रम् ; देहोऽहमिति प्रतीत्यभावात्सर्वो हिमनुष्योऽहम्’ ‘देवोऽहमि’ति जातिविशेषैकाधिकरणचैतन्य एव प्रवर्तत इति स्वसाक्षिकमेतत् स्वत्वेन सम्बन्धिना मनुष्यावयविना तदनुस्यूतेन वा चक्षुरादिना प्रमात्रादिव्यवहारः सिध्यति ; भृत्यादिमनुष्यावयविनापि प्रसङ्गात्

एवं तावत्युष्मदस्मदि’त्यादिनामिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारःइत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरितरेतरविषयमविद्याख्यमध्यासं सिषाधयिषुः, तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तत्र सद्भावनिश्चयमुपपत्तित उपपादयितुमिच्छन्नाह

तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्चप्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणीति

मोक्षपरत्वं शास्त्रस्य विधिप्रतिषेधविरहिततया उपादानपरित्यागशून्यत्वात् स्वरूपमात्रनिष्ठत्वमङ्गीकृत्य पृथक् क्रियते

कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति

बाढमुक्तलक्षणा अविद्या प्रत्यग्दृश्यपि सम्भवेत् , एतावता तत्सम्भवः सिध्यतितेन निदर्शनीयः सःप्रमातारमाश्रयन्ति प्रमाणानि, तेन प्रमाता प्रमाणानामाश्रयः, नाविद्यावान् ; अनुपयोगादित्यभिप्रायः

अथवा

कथमविद्यावद्विषयाणि प्रत्यक्षादीनि शास्त्राणि प्रमाणानीति

सम्बन्धःअविद्यावद्विषयत्वे सति आश्रयदोषानुगमादप्रमाणान्येव स्युरित्याक्षेपः

उच्यतेदेहेन्द्रियादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेरिति

भाष्यकारस्य वस्तुसङ्ग्रहवाक्यम्

अस्यैव प्रपञ्चः

नहीन्द्रियाण्यनुपादाये’त्यादिः

हि देहेन्द्रियादिष्वहं ममाभिमानहीनस्य सुषुप्तस्य प्रमातृत्वं दृश्यतेयतो देहे अहमभिमानः इन्द्रियादिषु ममाभिमानःआदिशब्देन बाह्वाद्यवयवग्रहणम्देहशब्देन सशिरस्को मनुष्यत्वादिजातिसम्भिन्नोऽवयव्यभिमतः, शरीरमात्रम् ; देहोऽहमिति प्रतीत्यभावात्सर्वो हिमनुष्योऽहम्’ ‘देवोऽहमि’ति जातिविशेषैकाधिकरणचैतन्य एव प्रवर्तत इति स्वसाक्षिकमेतत् स्वत्वेन सम्बन्धिना मनुष्यावयविना तदनुस्यूतेन वा चक्षुरादिना प्रमात्रादिव्यवहारः सिध्यति ; भृत्यादिमनुष्यावयविनापि प्रसङ्गात्

वृत्तसङ्कीर्तनपूर्वकमुत्तरभाष्यस्य अध्याससद्भावसाधकप्रमाणकथने तात्पर्यमाह -

एवं तावदित्यादिना ।

सिद्धवदुपन्यस्तमिति ।

शास्त्रं सम्भावितविषयप्रयोजनम् , अध्यासात्मक बन्धप्रत्यनीकत्वात् जाग्रद्बोधवदिति । विषयादिसाधनाय सिद्धवद्धेतुत्वेनोपन्यस्तमध्यासमित्यर्थः ।

इतरेतरविषयमिति ।

इतरेतराधिष्ठानअधिष्ठावन्तमितिवन्तमित्यर्थः ।

तत्र सद्भावनिश्चयमिति ।

आत्मनि देहाद्यध्याससद्भावसाधकप्रमाणमित्यर्थः ।

अस्मिन् भाष्ये प्रमातृत्वादिव्यवहारहेतुत्वेनात्मनो देहेन्द्रियादिषु अहंममाभिमानाख्याध्यासोऽस्तीति प्रत्यक्षमिति प्रत्यक्षोपन्यासः कृतः । विधिप्रतिषेधपरत्वात् । सकलशास्त्रस्य मोक्षपरमोक्षपरशास्त्रमितिशास्त्रत्वं नास्तीति तत्राह -

मोक्षपरत्वं चेति ।

`सत्यं ज्ञानमनन्तं ब्रह्मे'तै०उ० २ - १त्यादिप्रतिपादकवाक्ये विधायकप्रतिषेधकपदयोरभावात् अनुष्ठेयत्याज्यार्थाभावात् स्वरूपमात्रनिष्ठत्वमस्ति, अतः तादृशवाक्यान्यभिप्रेत्य मोक्षपराणीति मोक्षपरत्वं पृथक्क्रियत इत्यर्थः ।

कथं पुनरित्यादिभाष्यस्य अध्यासोपादानं प्रमातृत्वादिव्यवहारजातमित्यत्र प्रमाणान्तरप्रश्नविषयत्वं दर्शयति -

बाढमिबाढमित्यादि इतित्यादिना ।

अविद्येति ।

अध्यास इत्यर्थः ।

निदर्शनीय इति ।

प्रमाणान्तरेण निदर्शनीय इत्यर्थः ।

कथं पुनरित्यादेराक्षेपरूपार्थं दर्शयति -

प्रमातारमाश्रयन्ति प्रमाणानीति ।

प्रमातृत्वशक्तिमन्तमाश्रयितुं योग्यानीत्यर्थः ।

अविद्याध्यासपरिनिष्पन्नाहङ्कारात्मसम्पिण्डितोपादानत्वे प्रमाणानां न प्रामाण्यमेव सिद्ध्यतीत्यस्मिन्नर्थे भाष्यं योजयति -

अथवा कथमिति ।

अविद्यावदुपादानत्वे का प्रामाण्यानुपपत्तिरिति तदाह -

अविद्यावद्विषयत्व इति ।

अत्र प्रत्यक्षादिशब्देन शास्त्रशब्देन च ज्ञानान्युच्यन्ते ।

उच्यते, देहेन्द्रियादिषु इत्यादिभाष्यमर्थापत्ति व्यतिरेकानुमानप्रदर्शनायप्रदर्शनतयोः इति तयोः सामग्रीभूतव्यतिरेकव्याप्तिं दर्शयतीत्याह -

न हि देहेति ।

देहेन्द्रियादिषु एकैकस्मिन् अहंममाभिमानहीनस्य पुंसः प्रमातृत्वाभावे सदा प्रमातृत्वहीनत्वादेव न कदाचिदपि प्रमातृत्वमिति नेत्याह -

यतो देह इति ।

देहेऽहमभिमानः इन्द्रियेषु ममाभिमान इति । यतोऽतोऽभिमानभावे व्यवहारः सम्भवतीत्यर्थः ।

इन्द्रियपदेन प्रत्यक्षकरणेषु ममाभिमान उक्ते किमादिशब्देन अनुमानादिकरणेष्वपि ममाभिमान उच्यत इत्याशङ्क्य प्रत्यक्षकरणगोलकेष्वित्याह –

आदिशब्देनेति ।

उपचयाभिधायिदिहधातोः देहशब्दो निष्पन्नः, अतो देहशब्दार्थसङ्घाते न कदाजिदप्यहमभिमान इत्याशङ्क्याह -

देहशब्देनावयव्यभिमतशब्देनावाप्यभिमत इति इति ।

अङ्गुल्यादीनामेकाङ्गएकाङ्गच्छिन्ने इतिच्छिन्ने पूर्णावयविनाशात् न भवेत् तस्मिन्नहमभिमान इत्याशङ्क्य सशिरसशिरस्कृतेतिस्कता प्रायशस्त्वगिन्द्रियाद्याधारत्वे, प्रयोजकनिरपेक्षतया त्वगिन्द्रियाधारत्वं शरीरत्वे प्रयोजकम् , अतोऽवयवे यस्मिन् कस्मिन् छिन्नेऽपि सशिरस्केसशिरस्कमिति देहेऽहमभिमानः सम्भवतीत्याह - सशिरस्क इति । सशिरस्कदेहोऽहमिति प्रतीतिर्नास्तीत्याशङ्क्याह –

मनुष्यापञ्चपाद्यां तु मनुष्यत्वादीति अस्तिदीति ।

देहेन्द्रियादिष्वित्यत्र केवले देहे अहमभिमानो भाष्यकारैरुक्तः । युष्माभिर्जातिसम्भिन्नदेहेऽहमभिमानः कस्मादुक्त इत्याशङ्क्य तैरप्यहमभिमानयोग्यजातिविशिष्टदेहेऽहमभिमान उक्त इत्याह -

न शरीरमात्रमिति ।

केवलदेहेऽहमभिमानाभावेन जातिविशिष्टोजातिविशिष्टप्यभिमान इतिऽभिमान इत्याशङ्क्य जातिविशिष्टदेहैक्यादेहैक्यान्वाध्यस्तेतिध्यस्तचित्स्वभावमात्मानमनुभूय पश्चात् प्रवर्तत इति स्वसाक्षिकमित्याह -

सर्वो हीति ।

एकाधिकरणचैतन्य इति ।

जातिविशेषेण तादात्म्यमापन्नचैतन्य इत्यर्थः । प्रमातृत्वादिव्यवहारकर्ता देहेन्द्रियादिषु अहंममाभिमानरूपाध्यासवान् , अध्यासाभावे व्यवहाराभावात् । यथेति न दृश्यतेयथा सुषुप्त इति व्यतिरेकानुमानमत्राभिप्रेतं द्रष्टव्यम् । प्रमातृत्वादिव्यवहार आत्मनो देहेन्द्रियादिष्वहंममाभिमानरूपाध्यासमन्तरेणानुपपन्नोऽध्यासं कल्पयति, अध्यासाभावे व्यवहाराभावात् । यथेति न दृश्यतेयथा सुषुप्त इत्यर्थापत्तिर्वात्रद्रष्टव्या ।

नन्वात्मनो देहादिभिः सम्बन्धमात्रं प्रमातृत्वादिव्यवहारेऽपेक्षते न तादात्म्याध्यासमित्याशङ्क्य सम्बन्धान्तराणां प्रमातृत्वादिव्यवहारहेतुत्वं दूषयति -

न स्वत्वेनेत्यादिना ।