पञ्चपादिका
वक्तव्यकाशिका
 

तथापि वेदान्तवेद्यमिति

किं तदिति ? अत आह

असंसार्यात्मतत्वं,

तत्

अधिकारेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच्च

अशनायाद्यतीतमित्यसंसार्यात्मतत्त्वं दर्शयतिअशनायाद्युपप्लुतो हि सर्वो जन्तुः स्वास्थ्यमलभमानः प्रवर्तते, तदपाये स्वास्थ्ये स्थितो किञ्चिदुपादेयं हेयं वा पश्यति

अपेतब्रह्मक्षत्रादिभेदम्

इति प्रपञ्चशून्यमेकरसं दर्शयति

प्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते इति

तत्त्वमसी’तिवाक्यार्थावगमादर्वागविद्याकृतं संसारमहमुल्लेखमाश्रित्य प्रवर्तमानं शास्त्रं नाविद्यावद्विषयत्वमतिवर्ततेतस्मात् युक्तमुक्तं प्रत्यक्षादीनां प्रमाणानां शास्त्रस्य अविद्यावद्विषयत्वम्

तथापि वेदान्तवेद्यमिति

किं तदिति ? अत आह

असंसार्यात्मतत्वं,

तत्

अधिकारेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच्च

अशनायाद्यतीतमित्यसंसार्यात्मतत्त्वं दर्शयतिअशनायाद्युपप्लुतो हि सर्वो जन्तुः स्वास्थ्यमलभमानः प्रवर्तते, तदपाये स्वास्थ्ये स्थितो किञ्चिदुपादेयं हेयं वा पश्यति

अपेतब्रह्मक्षत्रादिभेदम्

इति प्रपञ्चशून्यमेकरसं दर्शयति

प्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते इति

तत्त्वमसी’तिवाक्यार्थावगमादर्वागविद्याकृतं संसारमहमुल्लेखमाश्रित्य प्रवर्तमानं शास्त्रं नाविद्यावद्विषयत्वमतिवर्ततेतस्मात् युक्तमुक्तं प्रत्यक्षादीनां प्रमाणानां शास्त्रस्य अविद्यावद्विषयत्वम्

वेदान्तवेद्यमहंरूपमहंप्रत्ययविषयात्मरूपात् अभिन्नमुत भिन्नम् , यद्यभिन्नमहंप्रत्ययविषयत्वादेव न वेदान्तवेद्यं भवति । भिन्नं चेत् तर्हि आत्मस्वरूपत्वं न सम्भवतीत्यतः नास्तीत्याक्षिपति -

किं तदिति ।

असंसार्यात्मतत्वमिति ।

अकर्त्रात्मत्त्वमित्यर्थः ।

अशनायाद्यतीतमित्यसंसार्यात्मतत्वं दर्शयति इति ।

अशनायाद्यतीतत्वात् आत्मतत्वमसंसारीति हेत्वभिधानेन प्रतिपादयतीत्यर्थः ।

अशनायाद्यतीतत्वस्याअतीतत्वस्यात्कर्तृत्वाख्यासंसारित्वं प्रति हेतुत्वप्रकारमाह -

अशनायाद्युपप्लुतो हीति ।

स्वास्थ्यमलभमानः आत्मयाथातथ्ये स्थितिमलभमानः ।

पश्यतीति ।

अतो न कर्तृत्वं प्रतिपद्यत इति शेषः ।

संसारमितिरसान्तरमिति ।

स्याभानेइति अपूर्णं दृश्यतेवर्णान्तरे अहमुल्लेखमहङ्कारात्मसम्पिण्डितरूपमित्यर्थः । तस्मादित्यध्यासप्रमाणोपसंहारः । तस्मात् प्रत्यक्षानुमानार्थापत्तिअर्थापत्तिश्चेतिप्रमाणादित्यर्थः ।