पञ्चपादिका
वक्तव्यकाशिका
 

तदेव दर्शयति

तथाहि — ‘ब्राह्मणो यजेते’त्यादीनि शास्त्राण्यात्मन्यतदध्यासमाश्रित्य प्रवर्तन्तेवर्णवयोऽध्यासः

अष्टवर्षं ब्राह्मणमुपनयनीते’त्यादिःआश्रमाध्यासः — ‘ वै स्नात्वा भिक्षेते’तिअवस्थाध्यासः — ‘यो ज्योगामयावी स्यात् एतामिष्टिं निर्वपेदि’तिआदिशब्देन‘यावज्जीवं जुहुयादि’ति जीवनाध्यासः

एवमध्याससद्भावं प्रसाध्य, ‘स्मृतिरूपःइत्यादिनासर्वथाऽपि त्वन्यस्यान्यधर्मावभासतां व्यभिचरतिइत्यन्तेन सर्वथाऽपि लक्षितं निरुपचरितमतदारोपम्

अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम्

इति परामृशति, कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे तद्विपर्ययेण चाध्यासः इति विवेकतः प्रदर्शयितुम्

अतस्मिन्

अयुष्मदर्थे अनिदञ्चिति

तद्बुद्धिः

युष्मदर्थावभासः इत्यर्थः

तदाह

तद्यथा पुत्रभार्यादिष्वित्यादि

तदेव दर्शयति

तथाहि — ‘ब्राह्मणो यजेते’त्यादीनि शास्त्राण्यात्मन्यतदध्यासमाश्रित्य प्रवर्तन्तेवर्णवयोऽध्यासः

अष्टवर्षं ब्राह्मणमुपनयनीते’त्यादिःआश्रमाध्यासः — ‘ वै स्नात्वा भिक्षेते’तिअवस्थाध्यासः — ‘यो ज्योगामयावी स्यात् एतामिष्टिं निर्वपेदि’तिआदिशब्देन‘यावज्जीवं जुहुयादि’ति जीवनाध्यासः

एवमध्याससद्भावं प्रसाध्य, ‘स्मृतिरूपःइत्यादिनासर्वथाऽपि त्वन्यस्यान्यधर्मावभासतां व्यभिचरतिइत्यन्तेन सर्वथाऽपि लक्षितं निरुपचरितमतदारोपम्

अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम्

इति परामृशति, कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे तद्विपर्ययेण चाध्यासः इति विवेकतः प्रदर्शयितुम्

अतस्मिन्

अयुष्मदर्थे अनिदञ्चिति

तद्बुद्धिः

युष्मदर्थावभासः इत्यर्थः

तदाह

तद्यथा पुत्रभार्यादिष्वित्यादि

विधेः बोद्धारमधिकारिणं ब्राह्मणादिशब्दैरनुवदन् आगमोऽपि चेतनाचेतनयोरैक्यावभासं दर्शयतीत्याह -

तदेव दर्शयतीति ।

स्नात्वेति ।

गृहस्थो भूत्वेत्यर्थः । ज्योगामयावी उज्ज्वलामयावानित्यर्थः ।

लक्षणभाष्ये परत्रावभास इत्येकेन परशब्देन लक्षणमुक्तम् । अत्र तु अतस्मिंस्तद्बुद्धिरित्यवोचाम इति परशब्दद्वयेन लक्षणमनूद्यत इति पूर्वापरविरोधः प्राप्त इत्याशङ्क्य लक्षणभाष्यान्ते परशब्दद्वयेनोक्तं लक्षणमनूद्यत इति दर्शयितुमन्तग्रहणं करोति ।

सर्वथापि तु इति ।

सिंहो देवदत्त इतिवत् गौणावभासं व्यावर्तयति -

निरुपचरितमिति ।

लक्षणत युष्मदर्थात् अन्तःकरणात् प्रतीतितोप्रतीतितेति युष्मदर्थः पुत्रादिरिति भेदादाह -

कस्य युष्मदर्थस्येति ।

वस्तुतोऽस्मदर्थः चैतन्यम् , प्रतीतितोऽस्मदर्थः अन्तःकरणादिरिति भेदादाहभेदानाह इति -

कस्मिन्नस्मदर्थ इति ।

भाष्यं योजयति -

अतस्मिन्नित्यादिना ।

अयुष्मदर्थ इत्युक्ते युष्मदर्थाभावं प्राप्तं व्यावर्तयति -

अनिदं चिति इति ।

अनिदं चिति तद्बुद्धिरित्युक्तेऽनिदं चित्यनिदं चिद्बुद्धिरध्यास इत्युक्तिं व्यावर्तयति ।

युष्मदर्थावभास इत्यर्थः इति ।

तदाहेति ।

आत्मानात्मनोरितरेतराध्यासं पुरस्कृत्येत्यत्र सामान्येन उक्ताध्यासस्य विभागमाहेत्यर्थः ।