ननु प्रणव एव विस्वरः ; न हि पुत्रादीनां वैकल्यं साकल्यं वा आत्मनि मुख्यमध्यस्यति, मुख्यो ह्यतदारोपो दर्शयितुं प्रारब्धः, सत्यं ; स एव निदर्श्यते । कथम् ? तद्यथा बालके प्रातिवेश्यमात्रसम्बन्धिना केनचित् वस्त्रालङ्कारादिना पूजिते निरुपचरितमात्मानमेव पूजितं मन्यते पिता । पूजयितापि पितरमेवापूपुजमिति मन्यते । यतो न बालकस्य पूजितत्वाभिमानः ; अव्यक्तत्वात् , तथैव राजानमुपहन्तुकामोऽनन्तरो विजिगीषुः तद्राष्ट्रे ग्राममात्रमप्युपहत्य तमेवोपघ्नन्तमात्मानं मन्यते, सोऽप्युपहतोऽस्मीति सन्तप्यते । तदेवं प्रसिद्धव्यतिरेकस्यात्मनि मुख्य एवाध्यासो दृष्टः, किमु वक्तव्यं, कृशस्थूलाद्यभिमानस्य मुख्यत्वमिति कथयितुमाह —
अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतीति ॥
बाह्येषु पुत्रादिषु पूजादेः धर्ममात्रस्यैव युष्मदर्थस्याध्यासः ॥ अस्मदर्थश्चाहंप्रत्ययिसम्भिन्न एवानिदञ्चिदंशो विषयः, न पुनः शुद्ध एवाहंप्रत्ययिन इवाध्यासे अध्यासान्तरानास्कन्दितः ।
तथा देहधर्मान् कृशत्वादीनिति ॥
धर्मिणोऽपि ; धर्मशब्दस्तु मनुष्यत्वादिधर्मसमवायिन एवाध्यासः, न ‘देहोऽहमि’ति कथयितुम् । तन्निमित्तश्च शास्त्रेणेतश्चेतश्च नियमः क्रियते ।
तथेन्द्रियधर्मान् मूकत्वादीनिति
धर्ममात्रम् ।
तथा अन्तःकरणधर्मान् कामादीनिति
धर्मग्रहणम् । अन्तःकरणमित्यहंप्रत्ययिनो विज्ञानशक्तिभागोऽभिधीयते । तस्य धर्माः कामादयः ।
एवमहंप्रत्ययिनमिति
धर्मिग्रहणम् । प्रत्ययाः कामादयोऽस्येति प्रत्ययी, अहं चासौ प्रत्ययी चेत्यहंप्रत्ययी ॥
तं
अशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्येति ॥
स्वशब्देन अहङ्कारग्रन्थिः संसारनृत्यशालामूलस्तम्भोऽभिधीयते । तस्य प्रचारः कामस्सङ्कल्पकर्तृत्वादिरनेकविधः परिणामः, यन्निमित्तं ब्रह्मादिस्थावरान्तेषु प्रदीप्तशिरा इव परवशो जन्तुर्बम्भ्रमीति । तं प्रचारमशेषमसङ्गितया अविकारित्वेन च हानोपादानशून्यः साक्षादव्यवधानमवभासयति चितिधातुः । स एव देहादिष्विदन्तया बहिर्भावमापद्यमानेषु प्रातिलोम्येनाञ्चतीवोपलक्ष्यते, इति प्रत्यगुच्यते, आत्मा च ; निरुपचरितस्वरूपत्वात् तत्राध्यस्य ।
तं च प्रत्यगात्मानमिति ॥
पुत्रादीनां हस्ताद्यङ्गेषु छिन्नेषु नास्ति छिन्नहस्तोऽहमिति प्रतीतिः । अतो न मुख्य इत्याह –
कथमिति ।
छिन्नहस्तोऽस्मीति प्रतीत्यभावेऽपि बाह्यपुत्रादिगत धर्मान्तरस्य मुख्याध्यासो भवत्येवेत्याह -
तद्यथा बालक इत्यादिना ।
मातुलादिना पुत्रे पूजिते अहमेव त्वया पूजित इति रीत्या आशङ्क्याह -
वस्त्रालङ्कारादिना इति ।
पुरुषान्तरेण पुत्रस्य उपनयनादौ कृते यथा अहमुपनीत इत्यभिमानाभावः तद्वत् न पूजितत्वाभिमानः - इत्याशङ्क्य पुरुषान्तरस्य पितरं प्रति उपनेताहमस्मीत्यभिमानाभावात् अस्याप्युपनीतोऽस्मीति अभिमानाभावः । अत्र पूजयितुरपि पितरमेवापुजमित्यभिमानात् पितुः पूजितत्वाभिमान इत्याह –
पूजयितापीति ।
अव्यक्तत्वादिति ।
चित्तपरिपाकापरिपाकोपाक इतिभावादित्यर्थः । अनन्तरः स्वराष्ट्रसमीपदेशाभिमानीत्यर्थः ।
बाह्यशब्दाभिप्रायमाह –
प्रसिद्धव्यतिरेकस्येति ।
भाष्यग्रन्थतः उत्तरोत्तराध्यासोपहितः प्रत्यगात्मा पूर्वपूर्वाध्यासाधिष्ठानमित्यभिप्रेत्य आत्मन्यध्यस्यतीत्यत्र आत्मशब्दार्थमाह –
अस्मदर्थश्चेति ।
आत्मशब्दार्थश्चेत्यर्थः विषय इत्यधिष्ठानमुच्यते । विषयभूतोऽस्मदर्थश्चाहं प्रत्ययिसम्भिन्न एवानिदं चिदंश इत्यन्वयः । अहङ्कारस्य संस्कारावच्छिन्नः प्रत्यगात्माधिष्ठानं तस्य च संस्कारस्य पूर्वाहङ्कारावच्छिन्न अधिष्ठानमतोऽहङ्कारं प्रति स्थूलकार्यरूपाध्यासान्तरानास्कन्दितस्याधिष्ठानत्वात् , शुद्धप्रत्यगात्मनोऽनधिष्ठानत्वमुच्यत इति द्रष्टव्यम् । धर्मिणोऽपीत्यत्र ग्रहणमित्यध्याहारः ।
‘ब्राह्मणो यजेत’ ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिशास्त्रेण च धर्ममूलत्वेन कर्मविधानाच्च धर्मप्राधान्यात् धर्मग्रहणमित्याह –
तन्निमित्तश्चेति ।
देहधर्मानित्यत्र धर्मशब्दस्य धर्म्युपलक्षकत्ववत् इन्द्रियधर्मानित्यत्र धर्म्युपलक्षकत्वं प्राप्तं व्यावर्तयति -
धर्ममात्रमिति ।
गृह्यत इत्यध्याहारः ।
अन्तःकरणाहंप्रत्ययिनोरेकत्वात् पुनरुक्तिः स्यादिति शङ्कां व्युदस्यति -
अन्तःकरणमित्यहंप्रत्ययिन इति ।
कामादीनामहं कामीत्यादिसम्बधित्वेनैवाध्यासः, न तु अहं काम इत्यादितादात्म्येनाध्यास इति भावः ।
स्वशब्दस्यात्मवाचित्वं व्यावर्तयति -
स्वशब्देनेति ।
प्रचारः, चरणं चारः इति व्युत्पत्त्या परिणामोऽभिधीयतनिधीयत इति इत्याह -
कामसङ्कल्पकर्तृत्वादिः परिणाम इति ।
स्वप्रचार इत्यत्र प्रेत्युपसर्गार्थमाह -
अनेकविध इति ।
प्रविभक्तेषु ब्रह्मादिस्थावरान्तेषु योनिभेदेषु यन्निमित्तं यैर्निमित्तभूतैः कामाद्यैश्चरति इति व्युत्पत्त्या प्रचारशब्दस्य कामादिरर्थ इत्याह –
यन्निमित्तमिति ।
साक्षादीक्षत इति साक्षीति साक्षिशब्दस्य अव्यवधानमर्थ इत्याह –
साक्षादव्यवधानमवभासयतीति ।
अहङ्कारस्यैव परिणामव्यवधानेन कस्मात् न साधकत्वमित्याशङ्क्य चित्वादेव परिणामहीनावस्थां विहाय परिणामावस्थाप्राप्तिर्नास्तीत्याह -
हानोपादानशून्य इति ।
हानोपादानशून्यत्वं कुत इति अयोग्यत्वादित्याह –
अविकारित्वेनेति ।
कुतोऽयोग्यत्वमिति केनापि संसर्गाभावादित्याह –
असङ्गितयेति ।
कथं पुनः सर्वान्तरस्यात्मनः प्रत्यञ्चनप्रत्यगञ्च नमित्याशङ्केतिमित्याशङ्क्य बाह्यदेहादिषु विप्रसृतचैतन्यस्य क्रमेण देहादिभ्यो निष्कृष्य अनुसन्धानावस्थायामन्तरन्तरनुप्रवेश भ्रमापेक्षया इत्याह -
स एव देहादिष्विति ।
बहिर्भावमापद्यमानेष्विति ।
पूर्वमहन्तया प्रतिपन्नेषु पश्चाद्विवेकानुसन्धानसमये आत्मनः सकाशात् बहिर्भावमापद्यमानेष्वित्यर्थः ।
घटस्यापि स्वरूपत्वमस्तीत्याशङ्क्य स्वरूपमाभासस्तस्य, निरुपचरितस्वरूपस्त्वात्मेत्याह -
निरुपचरित इति ।