यदि युष्मदर्थस्यैव प्रत्यगात्मनि अध्यासः स्यात् , प्रत्यगात्मा न प्रकाशेत ; न हि शुक्तौ रजताध्यासे शुक्तिः प्रकाशते । प्रकाशते चेह चैतन्यमहङ्कारादौ । तथा यदि चैतन्यस्यैवाहङ्कारादावध्यासो भवेत्तदा नाहङ्कारप्रमुखः प्रपञ्चः प्रकाशेत ; तदुभयं मा भूदित्यनुभवमेवानुसरन्नाह —
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति ॥
नात्र विवदितव्यम् , इतरेतराध्यासे पृथगवभासनात् न मिथ्या गौणोऽयमिति ; तथा अनुभवाभावात् मुख्याभिमानः । न हि दृष्टेऽनुपपन्नं नाम ॥
अधिष्ठानत्वादवभासमानत्वमेवेत्याशङ्क्य अधिष्ठानविशेषो न प्रकाशेत इत्याह -
न हि शुक्तौ रजताध्यास इति ।
तर्हि अत्रापि सर्वगतत्वादिविशेषाकारो न प्रकाशत एवेति ।
आत्मनः साधारणाकारः सत्वम् , चित्वं विशेषाकारः अन्तःकरणस्य साधारणरूपशून्यत्वं जडत्वं विशेषाकारः स प्रतिभासत इत्याह -
प्रकाशते चेह चैतन्यमिति ।
नाहङ्कारप्रमुख इति ।
प्रपञ्चस्य जडाख्यविशेषरूपातिरिक्तरूपाभावात् इति भावः ।
अनुभवमेव अनुसरन्निति ।
अहमनुभवामीत्यत्र अहङ्कारचैतन्ययोः विद्यमानमनुभवमेव अनुसरन्नित्यर्थः ।
पृथगवभासनादिति ।
द्वयोरपि सामान्यविशेषात्मना अवभासनात् नाध्यासः सम्भवति । सामानाधिकरण्यमस्ति चेत् गौणमित्यर्थः ।
विशेषावविशेषाभास इतिभासेऽध्यासविरोध उक्त इति नेत्याह -
न हि दृष्टेऽनुपपन्नमिति ।