पञ्चपादिका
वक्तव्यकाशिका
 

यदि युष्मदर्थस्यैव प्रत्यगात्मनि अध्यासः स्यात् , प्रत्यगात्मा प्रकाशेत ; हि शुक्तौ रजताध्यासे शुक्तिः प्रकाशतेप्रकाशते चेह चैतन्यमहङ्कारादौतथा यदि चैतन्यस्यैवाहङ्कारादावध्यासो भवेत्तदा नाहङ्कारप्रमुखः प्रपञ्चः प्रकाशेत ; तदुभयं मा भूदित्यनुभवमेवानुसरन्ना

तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति

नात्र विवदितव्यम् , इतरेतराध्यासे पृथगवभासनात् मिथ्या गौणोऽयमिति ; तथा अनुभवाभावात् मुख्याभिमानः हि दृष्टेऽनुपपन्नं नाम

यदि युष्मदर्थस्यैव प्रत्यगात्मनि अध्यासः स्यात् , प्रत्यगात्मा प्रकाशेत ; हि शुक्तौ रजताध्यासे शुक्तिः प्रकाशतेप्रकाशते चेह चैतन्यमहङ्कारादौतथा यदि चैतन्यस्यैवाहङ्कारादावध्यासो भवेत्तदा नाहङ्कारप्रमुखः प्रपञ्चः प्रकाशेत ; तदुभयं मा भूदित्यनुभवमेवानुसरन्ना

तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति

नात्र विवदितव्यम् , इतरेतराध्यासे पृथगवभासनात् मिथ्या गौणोऽयमिति ; तथा अनुभवाभावात् मुख्याभिमानः हि दृष्टेऽनुपपन्नं नाम

अधिष्ठानत्वादवभासमानत्वमेवेत्याशङ्क्य अधिष्ठानविशेषो न प्रकाशेत इत्याह -

न हि शुक्तौ रजताध्यास इति ।

तर्हि अत्रापि सर्वगतत्वादिविशेषाकारो न प्रकाशत एवेति ।

आत्मनः साधारणाकारः सत्वम् , चित्वं विशेषाकारः अन्तःकरणस्य साधारणरूपशून्यत्वं जडत्वं विशेषाकारः स प्रतिभासत इत्याह -

प्रकाशते चेह चैतन्यमिति ।

नाहङ्कारप्रमुख इति ।

प्रपञ्चस्य जडाख्यविशेषरूपातिरिक्तरूपाभावात् इति भावः ।

अनुभवमेव अनुसरन्निति ।

अहमनुभवामीत्यत्र अहङ्कारचैतन्ययोः विद्यमानमनुभवमेव अनुसरन्नित्यर्थः ।

पृथगवभासनादिति ।

द्वयोरपि सामान्यविशेषात्मना अवभासनात् नाध्यासः सम्भवति । सामानाधिकरण्यमस्ति चेत् गौणमित्यर्थः ।

विशेषावविशेषाभास इतिभासेऽध्यासविरोध उक्त इति नेत्याह -

न हि दृष्टेऽनुपपन्नमिति ।