पञ्चपादिका
वक्तव्यकाशिका
 

ननु अन्तःकरणे एव प्रत्यगात्मनः शुद्धस्याध्यासः, अन्यत्र पुनः चैतन्याध्यासपरिनिष्पन्नापरोक्ष्यमन्तःकरणमेवाध्यस्यते, अत एवतद्विपर्ययेण विषयिणस्तद्धर्माणां विषयेऽध्यासो मिथ्येति भवितुं युक्तम्इत्युक्तम् ; अन्यथा चैतन्यमात्रैकरसस्य कुतो धर्माः ? येऽध्यस्येरन् , सत्यमाह भवान् ; अपि तु अन्यत्रान्तःकरणं सचित्कमेवाध्यस्यमानं यत्राध्यस्यते, तस्यैवात्मनः कार्यकरणत्वमापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठति, चिद्रूपमेव सर्वत्राध्यासे, स्वतः परतो वा विशिष्यते, तेनोच्यते

तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति

अत एव बुद्ध्यादिष्वेव चिद्रूपमनुस्यूतमुत्प्रेक्षमाणा बुद्धिमनःप्राणेन्द्रियशरीरेष्वेकैकस्मिन् चेतनत्वेनाहङ्कर्तृत्वं योजयन्तो भ्राम्यन्ति

एवमयमनादिरनन्तो नैसर्गिकोऽध्यास

इति निगमयतिननु उपन्यासकाले नैसर्गिकोऽयं लोकव्यवहार इति लोकव्यवहारो नैसर्गिक उक्तः, कथमिहाध्यासो निगम्यते ? अनादिरिति चाधिकावापः, अत्रोच्यतेतत्रापि प्रत्यगात्मन्यहङ्काराध्यास एव नैसर्गिको लोकव्यवहारोऽभिप्रेतः ; प्रत्यगात्मा अनादिसिद्धः ; तस्मिन् नैसर्गिकस्यानादित्वमर्थसिद्धम्अतः प्रक्रमानुरूपमेव निगमनम् , चाधिकावापः

ननु अन्तःकरणे एव प्रत्यगात्मनः शुद्धस्याध्यासः, अन्यत्र पुनः चैतन्याध्यासपरिनिष्पन्नापरोक्ष्यमन्तःकरणमेवाध्यस्यते, अत एवतद्विपर्ययेण विषयिणस्तद्धर्माणां विषयेऽध्यासो मिथ्येति भवितुं युक्तम्इत्युक्तम् ; अन्यथा चैतन्यमात्रैकरसस्य कुतो धर्माः ? येऽध्यस्येरन् , सत्यमाह भवान् ; अपि तु अन्यत्रान्तःकरणं सचित्कमेवाध्यस्यमानं यत्राध्यस्यते, तस्यैवात्मनः कार्यकरणत्वमापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठति, चिद्रूपमेव सर्वत्राध्यासे, स्वतः परतो वा विशिष्यते, तेनोच्यते

तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति

अत एव बुद्ध्यादिष्वेव चिद्रूपमनुस्यूतमुत्प्रेक्षमाणा बुद्धिमनःप्राणेन्द्रियशरीरेष्वेकैकस्मिन् चेतनत्वेनाहङ्कर्तृत्वं योजयन्तो भ्राम्यन्ति

एवमयमनादिरनन्तो नैसर्गिकोऽध्यास

इति निगमयतिननु उपन्यासकाले नैसर्गिकोऽयं लोकव्यवहार इति लोकव्यवहारो नैसर्गिक उक्तः, कथमिहाध्यासो निगम्यते ? अनादिरिति चाधिकावापः, अत्रोच्यतेतत्रापि प्रत्यगात्मन्यहङ्काराध्यास एव नैसर्गिको लोकव्यवहारोऽभिप्रेतः ; प्रत्यगात्मा अनादिसिद्धः ; तस्मिन् नैसर्गिकस्यानादित्वमर्थसिद्धम्अतः प्रक्रमानुरूपमेव निगमनम् , चाधिकावापः

अन्तःकरणादिषु अध्यस्यतीति भाष्यगतादिशब्दो विरुद्ध इति चोदयति -

नन्विति ।

अन्तःकरणस्यैव अध्यासादेव भाष्ये धर्मशब्द उक्त इत्यर्थः ।

अन्यथेति ।

शुद्धचैतन्यस्याध्यासे सतीत्यर्थः ।

अन्तःकरणस्य देहादिषु आत्माध्यासोपाधितया अनुप्रवेशमात्रमेव । न तु तस्याध्यस्तत्वमित्याह -

सत्यमाह भवानिति ।

अन्तःकरणं सचितिकमन्यत्र देहादिषु अध्यस्यमानं यत्र देहादिष्वध्यस्यते तस्यैव देहादेरात्मनः आत्मानं प्रति कार्यकरत्वम् आपाद्य अन्तःकरणं स्वसंश्लेषात् चैतन्यच्छायाभाजनयोग्यतां देहादेरापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठतीति योजना ।

स्वतः परतो वेति ।

अन्तःकरणे स्वतोऽध्यस्यते देहादिष्वन्तःकरणोपाधिमपेक्ष्य अध्यस्यत इति चैतन्यस्यैव सर्वत्राध्यास इत्यत्र स विशेष इत्यर्थः ।

तेनोच्यत इति ।

आदिशब्द उच्यत इत्यर्थः ।

अत एवेति ।

सर्वत्र चैतन्यस्यैव अध्यासादेवेत्यर्थः ।

अहङ्कर्तृत्वं योजयन्त इति ।

अहंप्रत्ययविषयत्वम् आत्मत्वं च योजयन्त इत्यर्थः । निगमयतीति लक्षणादिभिः साधितमध्यासं निगमयतीत्यर्थः ।

तत्रापीति ।

प्रत्यगात्मनि नैसर्गिकत्वेन प्रथमभाष्ये यो लोकव्यवहार उक्तः, स इहोक्तप्रत्यगात्मनि अहङ्काराद्यध्यास एवेत्यर्थः ।

नैसर्गिकस्येति ।

आत्मभावे यो न बुध्यते एव ? स नैसर्गिकः, तस्येत्यर्थः ।